________________
सुत्तागमे
[ पण्णवणासुतं
णं भंते! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिरियलोगाओ लोगंते । एवं जाव चउरिंदियस्स । नेरइयस्स णं भंते! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा प० ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं सांइरेगं जोयणसहस्सं अहे, उक्कोसेणं जाव अहेसत्तमा पुढवी, तिरियं जाव सयंभुरमणे समुद्दे, उड्डुं जाव पंडगवणे पुक्खरिणीओ । पंचिंदियतिरिक्खजोणियस्स णं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा० ? गोयमा ! जहा बेइंदियसरीरस्स । मणुस्सस्स णं भंते ! मारणंतियसमुग्घाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा • ? गोयमा ! समयखेत्ताओ लोगंतो । असुरकुमारस्स णं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा० ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामे जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अहे जाव तच्चाइ पुढवीए हिडिले चरमंते, तिरियं जाव सयंभुरमणसमुद्दस्स बाहिरिले वेइयंते, उड्डुं जाव ईसिप्पब्भाराः पुढवी, एवं जाव थणियकुमारतेयगसरीरस्स । वाणमंतरजोइसियसोहम्मीसाणगा य एवं चैव। सणकुमारदेवस्स णं भंते! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा० ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आया मेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं अहे जाव महापायालाणं दोघे तिभागे,. तिरियं जाव सयंभुरमणे समुद्दे, उद्धुं जाव अच्चुओ कप्पो । एवं जाव सहस्सारदेवस्स ।. आण देवसणं भंते! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स केमहालिया सरीरोगाहणा० ? गोयमा ! सरीरप्पमाणमेत्ता विक्खभबाहल्लेणं, आयामेणं जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जाव अहोलोइयगामा, तिरियं जाव मणूस खेत्तं, उ जाव अच्चुओ कप्पो, एवं जाव आरणदेवस्स । अच्चुयदेवस्स एवं चेव, णवरं उड जाव सयाईं विमाणाइं । गेविज्जगदेवस्स णं भंते! मारणंतिय समुग्धाएणं समोहयस्स तेयगसरीरस्स केमहालिया सरीरोगाहणा० ? गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं, आयामेणं जहन्नेणं विज्जाहरसेढीओ, उक्कोसेणं जाव अहोलोइयगामा, तिरियं जाव मणूसखेत्ते, उद्धुं जाव सगाई विमाणाइं, अणुत्तरोववाइयस्स वि एवं चेव । कम्मगसरीरे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! पंचविहे पन्नत्ते । तंजहा - एगिंदियकम्मगसरीरे जाव पचिदियकम्मगसरीरे य । एवं जहेव तेयगसरीरस्स भेओ संठाणं ओगाहणा य भणिया तहेव निरवसेसं भाणियव्वं जाव अणुत्तरोववाइयत्ति ॥ ५७७ ॥
।
४७६