________________
४७३
प० २१ मणूसाहारगसरीरपु०] सुत्तागमे उक्कोसेणं पण्णरस धणूई अड्डाइजाओ रयणीओ। सक्करप्पभाए पुच्छा। गोयमा ! जाव तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पण्णरस धणूई अड्डाइजाओ रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं एकतीसं धणूई एक्का य रयणी । वालुयप्पभाए भवधारणिज्जा एकतीसं धणूइं एका रयणी, उत्तरवेउव्विया बासहिँ धणूइं दो रयणीओ। पंकप्पभाए भवधारणिज्जा बासटिं धणूइं दो रयणीओ, उत्तरवेउव्विया पणवीसं धणुसयं । धूमप्पभाए भवधारणिज्जा पणवीसं धणुसयं, उत्तरवेउब्विया
अड्डाइजाइं धणुसयाई। तमाए भवधारणिज्जा अड्डाइजाइं धणुसयाई, उत्तरवेउव्विया । पंच धणुसयाइं । अहेसत्तमाए भवधारणिज्जा पंच धणुसयाई, उत्तर वेउव्विया धणुसहस्सं एवं उक्कोसेणं । जहन्नेणं भवधारणिज्जा अंगुलस्स असंखेजइभागं, उत्तरवेउव्विया अंगुलस्स संखेजइभागं । तिरिक्खजोणियपचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स संखेजइभाग, उक्कोसेणं जोयणसयपुहुत्तं । मणुस्सपंचिंदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं. साइरेगं जोयणसयसहस्सं । असुरकुमारभवणवासिदेवपचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पन्नत्ता । तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसयसहस्सं । एवं जाव थणियकुमाराणं, एवं ओहियाणं वाणमंतराणं एवं जोइसियाण वि, सोहम्मीसाणदेवाणं एवं चेव, उत्तरवेउव्विया जाव अच्चुओ कप्पो, णवरं सणंकुमारे भवधारणिज्जा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं छ रयणीओ। एवं माहिंदे वि, बंभलोयलंतगेसु पंच रयणीओ, महासुक्कसहस्सारेसु चत्तारि रयणीओ, आणयपाणयआरणञ्चुएसु तिण्णि रयणीओ। गेविजगकप्पातीतवेमाणियदेवपंचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! गेवेजगदेवाणं एगा भवधारणिज्जा सरीरोगाहणा पन्नत्ता । सा जहन्नेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं दो रयणी । एवं अणुत्तरोववाइयदेवाण वि, णवरं एका रयणी ॥ ५७४ ॥ आहारगसरीरे णं भंते ! कइविहे पन्नत्ते ? गोयमा ! एगागारे पन्नत्ते । जइ एगागारे प० किं मणूसआहारगसरीरे, अमणूसआहारगसरीरे ? गोयमा ! मणूसआहारगसरीरे, नो अमणूसआहारगसरीरे । जइ मणूसआहारगसरीरे किं समुच्छिममणूसआहारग--