________________
४७२
सुत्तागमे
[पण्णवणासुत्तं
दुविहे पन्नत्ते । तंजहा-भवधारणिजे य उत्तरवेउव्विए य । तत्थ णं जे से भवधारणिजे से णं हुंडसंठाणसंठिए पन्नत्ते । तत्थ णं जे से उत्तरवेउव्विए से वि हुंडसंठाणसंठिए पन्नत्ते । रयणप्पभापुढविनेरइयांचंदिय वेउब्वियसरीरे णं भंते ! किंसंठाणसंठिए पन्नत्ते ? गोयमा ! रयणप्पभापुढविनेरइयाणं दुविहे सरीरे पन्नत्ते । तंजहाभवधारणिजे य उत्तरवेउव्विए य । तत्थ णं जे से भवधारणिजे से णं हुंडे, जे से उत्तरवेउव्विए से वि हुंडे । एवं जाव अहेसत्तमापुढविनेरइयवेउव्वियसरीरे। तिरिक्खजोणियपंचिंदियवेउब्वियसरीरे णं भंते ! किंसंठाणसंठिए पन्नत्ते ? गोयमा ! णाणासंठाणसंठिए पन्नत्ते । एवं जाव जलयरथलयरखहयराण वि । थलयराण वि चउप्पयपरिसप्पाण वि, परिसप्पाण वि उरपरिसप्पभुयपरिसप्पाण वि । एवं मणुस्सपंचिंदियवेउव्वियसरीरे वि । असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरे णं भंते ! किंसंठाणसंठिए पन्नत्ते ? गोयमा ! असुरकुमाराणं देवाणं दुविहे सरीरे पन्नत्ते । तंजहा-भवधारणिज्जे य उत्तरवेउबिए य । तत्थ णं जे से भवधारणिज्जे से णं समचउरंससंठाणसंठिए पन्नत्ते, तत्थ णं जे से उत्तरवेउव्विए से णं णाणासंठाणसंठिए पन्नत्ते, एवं जाव थणियकुमारदेवपंचिंदियवेउव्वियसरीरे, एवं वाणमंतराण वि, णवरं ओहिया वाणमंतरा पुच्छिजंति, एवं जोइसियाण वि ओहियाणं, एवं सोहम्मे जाव अच्चुयदेवसरीरे । गेवेजगकप्पातीतवेमाणियदेवपंचिंदियवेउब्वियसरीरे णं भंते ! किंसंठिए पन्नत्ते ? गोयमा ! गेवेजगदेवाणं एगे भवधारणिजे सरीरे, से णं समचउरंससंठाणसंठिए पन्नत्ते, एवं अणुत्तरोववाइयाण वि ॥ ५७३ ॥ वेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं साइरेगं जोयणसयसहस्सं । वाउकाइयएगिंदियवेडब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं । नेरइयपंचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा-भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं पंचधणुसयाइं। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेजइभाग, उक्कोसेणं धणुसहस्सं । रयणप्पभापुढविनेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता । तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई। तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभाग,