________________
प० १७ उ० १ ]
सुतागमे
४३५
ववन्नगा य । तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धवन्नतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा, से एएणद्वेणं गोयमा ! एवं वुच्चइ - 'नेरइया नो सव्वे समवन्ना' । एवं जहेव वन्नेण भणिया तहेव लेसासु विसुद्धलेसतरागा अविसुद्धलेसतरागा य भाणियव्वा ॥ ४७७ ॥ नेरइया णं भंते ! सव्वे समवेयणा ? गोयमा ! नो इणट्ठे समट्ठे । से केणणं भंते ! एवं बुवइ - 'नेरइया नो सव्वे सम'वेयणा' ? गोयमा ! नेरइया दुविहा पन्नत्ता । तंजहा - सन्निभूयाय असन्निभूया य । तत्थ णं जे ते सन्निभूया ते णं महावेयणतरागा, तत्थ णं जे ते असन्निभूया ते णं अप्पवेयणतरागा, से तेणद्वेणं गोयमा ! एवं बुच्चइ - 'नेरइया नो सव्वे समवेयणा ॥ ४७८ ॥ नेरइया णं भंते! सव्वे समकिरिया ? गोयमा ! नो इणट्ठे समट्ठे । से केणट्टेणं भंते ! एवं बुच्चइ - 'नेरइया नो सव्वे समकिरिया' ? गोयमा ! नेरइया तिविहा पन्नत्ता। तंजहा-सम्मद्दिट्ठी, मिच्छद्द्द्दिट्ठी, सम्मामिच्छद्द्द्दिट्ठी । तत्थ णं जे ते सम्मद्दिट्ठी तेसि णं चत्तारि किरियाओ कज्जंति, तंजहा- आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चक्खाणकिरिया । तत्थ णं जे ते मिच्छद्दिट्ठी जे सम्मामिच्छद्दिट्ठी सिणं निययाओ पञ्च किरियाओ कजंति, तंजहा- आरंभिया, परिग्गहिया, मायावत्तिया, अपञ्चक्खाणकिरिया, मिच्छादंसणवत्तिया, से तेणट्ठेणं गोयमा ! एवं वुच्चइ - 'नेरइया नो सव्वे समकिरिया' ॥ ४७९ ॥ नेरइया णं भंते ! सव्वे समाउया, सव्वे समोववन्नगा ? गोयमा ! नो इणट्ठे समट्ठे । से केणणं भंते ! एवं वुच्चइ० ? गोयमा ! नेरइया चउव्विहा पन्नत्ता । तंजहा - अत्थेगइया समाज्या समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा, से तेणट्टेणं गोयमा ! एवं बुच्चइ - 'नेरइया नो सव्वे समाउया, नो सव्वे समोववन्नगा' ॥ ४८० ॥ असुरकुमारा णं भंते ! सव्वे समाहारा ? एवं सव्वे वि पुच्छा। गोयमा ! नो इणट्ठे समट्ठे । से केणट्ठेणं भंते ! एवं बुच्चइ० ? जहा नेरइया । असुरकुमारा णं भंते ! सव्वे समकम्मा ? गोयमा ! णो इणट्ठे समट्ठे । से केणद्वेणं भंते! एवं वुच्चइ० ? गोयमा ! असुरकुमारा दुविहा पन्नत्ता । तंजहा - पुव्वोववनगा य पच्छोववन्नगा य । तत्थ जे ते पुव्वोववन्नगा ते णं महाकम्मतरा, तत्थ णं जे ते पच्छोववन्नगा ते णं अप्पकम्मतरा, से तेणट्टेणं गोयमा ! एवं वुइ'असुरकुमारा णो सव्वे समकम्मा' । एवं वन्नलेस्साए पुच्छा । तत्थ णं जे ते पुव्वोववन्नगा ते णं अविसुद्धवन्नतरागा, तत्थ णं जे ते पच्छोववन्नगा ते णं विसुद्धवन्नतरागा, से तेणट्ठेणं गोयमा ! एवं वुच्चर - ' असुरकुमारा णं सव्वेणो समवन्ना' । एवं लेस्साए वि, वेयणाए जहा नेरइया, अवसेसं जहा नेरइयाणं । एवं