________________
सुत्तागमे
४३२
[पण्णवणासुक्तं सपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, जंबुद्दीवे दीवे महाहिमवंतरुप्पिवासहरपव्वयसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, जंबुद्दीवे दीवे हरिवासरम्मगवाससपक्खि सपडिदिसिं सिद्धक्खेत्तोववायगई, जंबुद्दीवे दीवे गंधावाइमालवंतपव्वयवट्टवेयड्डसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, जंबुद्दीवे दीवे णिसहणीलवंतवासहरपव्वयसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, जंबुद्दीवे दीवे पुव्वविदेहावरविदेहसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, जंबुद्दीवे दीवे देवकुरुउत्तरकुरुसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, जंबुद्दीवे दीवे मंदरपव्वयस्स सपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, लवणे समुद्दे सपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, धायइसंडे दीवे पुरिमद्धपच्चत्थिमद्धमंदरपव्वयसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, कालोयसमुद्दसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, पुक्खरवरदीवद्धपुरस्थिमद्धभरहेरवयवाससपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, एवं जाव पुक्खरवरदीवद्धपच्छिमद्धमंदरपव्वयसपक्खि सपडिदिसिं सिद्धखेत्तोववायगई, से तं सिद्धखेत्तोववायगई ५... ॥४६९॥ से किं तं भवोववायगई ? भवोववायगई चउबिहा पन्नत्ता। तंजहा नेरइयभवोववायगई जाव देवभवोववायगई। से किं तं नेरइयभवोववायगई? नेरइयभवोववायगई सत्तविहा पन्नत्ता। तंजहा-एवं सिद्धवज्जो भेदो भाणियन्वो जो चेव खेत्तोववायगईए. सो चेव, से तं देवभवोववायगई। से तं भवोववायगई ॥ ४७० ॥ से किं तं नोभवोववायगई ? नोभवोववायगई दुविहा पन्नत्ता । तंजहा-पोग्गलनोभवोववायगई, सिद्धनोभवोववायगई। से किं तं पोग्गलनोभवोववायगई ? पोग्गलनोभवोववायगई जणं परमाणुपोग्गले लोगस्स पुरथिमिल्लाओ चरमंताओ पञ्चत्थिमिल्लं चरमंतं एगसमएणं गच्छइ, पञ्चस्थिमिल्लाओ वा चरमंताओ पुरथिमिल्लं चरमंतं एगसमएणं गच्छइ, दाहिणिलाओ वा चरमंताओ उत्तरिलं चरमंतं एगसमएणं गच्छइ, एवं उत्तरिल्लाओ दाहिणिल्लं, उवरिल्लाओ हेटिलं, हिछिल्लाओ उवरिल्लं, से तं पोग्गलनोभवोववायगई ॥ ४७१ ॥ से किं तं सिद्धणोभवोववायगई ? सिद्धणोभवोववायगई दुविहा पन्नत्ता। तंजहा-अणंतरसिद्धणोभवोववायगई परंपरसिद्धणोभवोववायगई य । से किं तं अणंतरसिद्धणोभवोववायगई ? २ पण्णरसविहा पन्नत्ता । तंजहा-तित्थसिद्धअणंतरसिद्धणोभवोववायगई य जाव अणेगसिद्ध० णोभवोववायगई य । से किं तं परंपरसिद्धणोभवोववायगई ? २ अणेगविहा पन्नत्ता। तंजहा-अपढमसमयसिद्धणोभवोववायगई, एवं दुसमयसिद्धणोभवोववायगई जाव अणंतसमयसिद्धणोभवोववायगई, सेत्तं सिद्धणोभवोववायगई, से तं णोभवोववायगई, से तं उववायगई ४ ॥ ४७२ ॥ से किं तं विहायगई ? विहायगई सत्तरसविहा पन्नत्ता । तंजहा-फुसमाणगई १,