________________
सुत्तागमे
४२६
[पण्णवणासुतं पन्नत्ते । तंजहा–ओरालियसरीरकायप्पओगे, ओरालियमीससरीरकायप्पओगे. कम्मासरीरकायप्पओगे य। एवं जाव वणस्सइकाइयाणं, नवरं वाउकाइयाणं पञ्चविहे पओगे पन्नत्ते । तंजहा-ओरालिय० कायप्पओगे, ओरालियमीससरीरकायप्प
ओगे, वेउव्विए दुविहे, कम्मासरीरकायप्पओगे य । बेइंदियाणं पुच्छा। गोयमा ! चरबिहे पओगे पन्नत्ते । तंजहा-असच्चामोसवइप्पओगे, ओरालियसरीरकायप्पओगे, ओरालियमिस्ससरीरकायप्पओगे, कम्मासरीरकायप्पओगे। एवं जाव चउरिंदियाणं । पंचिंदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! तेरसविहे पओगे पन्नत्ते। तंजहा—सच्चमणप्पओगे, मोसमणप्पओगे, सच्चामोसमणप्पओगे, असच्चामोसमणप्पओगे, एवं वइप्पओगे वि, ओरालियसरीरकायप्पओगे, ओरालियमीससरीरकायप्पओगे, वेउव्वियसरीरकायप्पओगे, वेउब्वियमीससरीरकायप्पओगे, कम्मासरीरकायप्पओगे । मणूसाणं पुच्छा। गोयमा ! पण्णरसविहे पओगे पन्नत्ते । तंजहासच्चमणप्पओगे जाव कम्मासरीरकायप्पओगे । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं ॥ ४६१ ॥ जीवा णं भंते! किं सच्चमणप्पओगी जाव कम्मासरीरकायप्पओगी ? गोयमा ! जीवा सव्वे वि ताव होज सच्चमणप्पओगी वि जाव वेउनियमीससरीरकायप्पओगी वि कम्मासरीरकायप्पओगी वि १३ । अहवेगे य आहारगसरीरकायप्पओगी य १, अहवेगे य आहारगसरीरकायप्पओगिणो य २, अहवेगे य आहारगमीससरीरकायप्पओगी य ३, अहवेगे य आहारगमीससरीरकायप्पओगिणो य ४ चउभङ्गो । अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीससरीरकायप्पओगी य १, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य २, अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगी य ३, अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य ४, एए जीवाणं अट्ठ १ ॥४६२ ॥ नेरइया णं भंते ! किं सच्चमणप्पओगी जाव कम्मासरीरकायप्पओगी ११ ? गोयमा ! नेरइया सव्वे वि ताव होज्जा सञ्चमणप्पओगी विजाव वेउव्वियमीसासरीरकायप्पओगी वि, अहवेगे य कम्मासरीरकायप्पओगी य १, अहवेगे य कम्मासरीरकायप्पओगिणो य २, एवं असुरकुमारा वि जाव थणियकुमाराणं । पुढविकाइया णं भंते ! किं ओरालियसरीरकायप्पओगी ओरालियमीसासरीरकायप्पओगी कम्मासरीरकायप्पओगी? गोयमा ! पुढविकाइया ओरालियसरीरकायप्पओगी वि ओरालियमीससरीरकायप्पओगी वि कम्मासरीरकायप्पओगी वि, एवं जाव वणप्फइकाइयाणं। णवरं वाउकाइया वेउव्वियसरीरकायप्पओगी वि वेउबियमीसासरीरकायप्पओगी वि । बेइंदि