________________
४२४ सुत्तागमे
[पण्णवणासुतं अणंता, सव्वेसिं मणूससव्वट्ठसिद्धगवजाणं सट्ठाणे बद्धेल्लगा असंखेजा, परटाणे बद्धेल्लगा णत्थि। वणस्सइकाइयाणं बद्धलगा अणंता। मणूसाणं नेरइयत्ते अतीता अणंता, बद्धेल्लगा णत्थि, पुरेक्खडा अणंता । एवं जाव गेवेजगदेवत्ते, नवरं सटाणे अतीता अणंता, बद्धेल्लगा सिय संखेजा सिय असंखेजा, पुरेक्खडा अणंता । मणसाण भंते ! विजयवेजयंतजयंतअपराजियदेवत्ते केवइया दन्विदिया अतीता?० संखेजा. केवइया बद्धलगा?० णत्थि, केवइया पुरेक्खडा० सिय संखेज्जा सिय असंखेज्जा। एवं सव्वट्ठसिद्धगदेवत्ते अतीता णत्थि, बद्धेल्लगा णत्थि, पुरेक्खडा असंखेजा, एवं जाव गेवेजगदेवाणं । विजयवेजयंतजयंतअपराजियदेवाणं भंते ! नेरइयत्ते केवइया दविदिया अतीता ? गोयमा! अणंता, केवइया बद्धेल्लगा?० णत्थि, केवइया पुरेक्खडा १० णत्थि। एवं जाव जोइसियत्ते वि, णवरं मणूसत्ते अतीता अणंता, केवइया बद्धेल्लगा?० णत्थि, पुरेक्खडा असंखेजा । एवं जाव गेवेजगदेवत्ते सट्ठाणे अतीता असंखेज्जा, केवइया बद्धेल्लगा १० असंखेज्जा, केवइया पुरेक्खडा १० असंखेजा। सव्वट्ठसिद्धगदेवत्ते अतीता नत्थि, बद्धलगा नत्थि, पुरेक्खडा असंखेज्जा । सव्वट्ठसिद्धगदेवाणं भंते ! नेरइयत्ते केवइया ददिवदिया अतीता ? गोयमा ! अणंता, केवइया बद्धलगा?० नत्थि, केवइया पुरेक्खडा १० णत्थि । एवं मणूसवजं ताव गेवेजगदेवत्ते । मणुस्सत्ते अतीता अणंता, बद्धेल्लगा नत्थि, पुरेक्खडा संखेजा। विजयवेजयंतजयंतअपराजियदेवत्ते केवइया ददिवदिया अतीता ?० संखेजा, केवइया बद्धेल्लगा ?० णत्थि, केवइया पुरेक्खडा १० णत्थि । सव्वट्ठसिद्धगदेवाणं भंते ! सव्वट्ठसिद्धगदेवत्ते केवइया दव्विंदिया अतीता १० णत्थि, केवइया बद्धलगा १० संखेजा, केवइया पुरेक्खडा ? गो० ! णत्थि ११॥ ४५७ ॥ कइ णं भंते ! भाविंदिया पन्नत्ता ? गोयमा ! पंच भाविंदिया पन्नत्ता । तंजहा-सोइंदिए जाव फासिंदिए। नेरइयाणं भंते ! कइ भाविंदिया पन्नत्ता ? गोयमा ! पंच भाविंदिया पन्नत्ता। तंजहा-सोइंदिए जाव फासिंदिए । एवं जस्स जइ इंदिया तस्स तइ भाणियव्वा जाव वेमाणियाणं । एगमेगस्स णं भंते ! नेरइयस्स केवइया भाविंदिया अतीता ? गोयमा ! अणंता, केवइया बद्धलगा ?. पंच, केवइया पुरेक्खडा १० पंच वा दस वा एक्कारस वा संखेजा वा असंखेज्जा वा अणंता वा। एवं असुरकुमारस्स वि, नवरं पुरेक्खडा पंच वा छ वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं जाव थणियकुमारस्स वि । एवं पुढविकाइयआउकाइयवणस्सइकाइयस्स वि, बेइंदियतेइंदियचउरिंदियस्स वि। तेउकाइयवाउकाइयस्स वि एवं चेव, नवरं पुरेक्खडा छ वा सत्त वा संखेज्जा वा असंखेजा वा अणंता वा । पंचिंदियतिरिक्खजोणियस्स जाव ईसाणस्स जहा असुरकुमारस्स, नवरं मणूसस्स पुरेक्खडा कस्सइ