________________
सुत्तागमे
[ पण्णवणासुतं
संखेज्जा वा असंखेज्जा वा अणंता वा । एवं चउरिंदियत्ते वि, नवरं पुरेक्खडा छ वा बारस वा अट्ठारस वा संखेज्जा वा असंखेज्जा वा अनंता वा । पंचिंदियति रिक्खजोणियत्ते जहा असुरकुमारत्ते । मणूसत्ते वि एवं चेव नवरं केवइया पुरेक्खडा ? गो० ! अ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा । सव्वेसिं मणूसवाणं पुरेक्खडा मणूसत्ते कस्सइ अत्थि कस्सइ नत्थि एवं न बुच्च । वाण - मंतरजोइसियसोहम्मग जाव गेवेज्जगदेवत्ते अतीता अनंता, बद्धेलगा नत्थि, पुरेक्खडा कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि अट्ठ वा सोलस वा चवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा । एगमेगस्स णं भंते! नेरइयस्स विजयवेजयं - तजयंतअपराजियदेवत्ते केवइया दव्विंदिया अतीता ? गो० ! णत्थि, केवइया पुरेक्खडा ? गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि अट्ठ वा सोलस वा सव्वसिद्धगदेवते अतीता णत्थि, बद्धेलगा णत्थि, पुरेक्खडा कस्सइ अत्थि कस्स
त्थि, जस्स अस्थि अट्ठ । एवं जहा नेरइयदंडओ नीओ तहा असुरकुमारेण वि नेयव्वो जाव पंचिंदियतिरिक्खजोणिएणं, नवरं जस्स सहाणे जइ बद्धेलगा तस्स तइ भाणियव्वा ॥ ४५४ ॥ एगमेगस्स णं भंते! मणूसस्स नेरइयत्ते केवइया दव्विंदिया अतीता ? गोयमा ! अणंता, केवइया बद्धे लगा ? गो० ! णत्थि, केवइया पुरेक्खडा ? गो० ! कसइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा । एवं जाव पंचिदियतिरिक्खजोणियत्ते, नवरं एगिंदियविगलिंदिएसु जस्स जइ पुरेक्खडा तस्स तत्तिया भाणियव्वा । एगमेगस्स णं भंते! मणूसस्स मणूसत्ते केवइया दव्विंदिया अतीता ? गोयमा ! अणंता, केवइया बद्धेलगा ? गोयमा ! अट्ठ, केवइया पुरेक्खडा ? गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणता वा । वाणमंतरजोइसिय जाव गेवेज्जगदेवत्ते जहा नेरइयत्ते । एगमेगस्स णं भंते ! मणूसस्स विजयवेजयंतजयंतअपराजियदेवत्ते केवइया दबिंदिया अतीता ? गोमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि अट्ठ वा सोलस वा । केवइया बद्धेलगा ? गो० ! नत्थि, केवइया पुरेक्खडा ? गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सऽत्थि अट्ठ वा सोलस वा । एगमेगस्स णं भंते! मणूसस्स सव्वद्वसिद्ध गदेवते केवइया दाव्वंदिया अतीता ? गोयमा ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ, केवइया बद्धेलगा ? गो० ! णत्थि, केवइया पुरेक्खडा ? गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि अट्ठ । वाणमंतर जोइसिए जहा नेरइए । सोहम्मगदेवे वि जहा नेरइए, नवरं सोहम्मग देवस्स विजय वेजयंत जयंतापराजियत्ते केवइया अतीता ?
४२२