________________
सुत्तागमे
३९६
[पण्णवणासुत्तं णिए । नेरइया णं भंते ! भवचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं निरंतरं जाव वेमाणिया। नेरइए णं भंते ! भासाचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं जाव वेमाणिए । नेरइया णं भंते ! भासाचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं जाव एगिदियवजा निरंतरं जाव वेमाणिया । नेरइए णं भंते ! आणापाणुचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, 'सिय अचरमे । एवं निरंतरं जाव वेमाणिए । नेरइया णं भंते ! आणापाणुचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि। एवं निरंतरं जाव वेमाणिया। नेरइए णं भंते ! आहारचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं जाव वेमाणिए । नेरइया णं भंते ! आहारचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! भावचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं जाव वेमाणिए । नेरइया णं भंते ! भावचरमेणं किं चरमा अचरमा ? गोयमा! चरमा वि अचरमा वि । एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! वण्णचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं जाव वेमाणिए। नेरइया णं भंते ! वण्णचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि । एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! गंधचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं जाव वेमाणिए । नेरइया णं भंते ! गंधचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि । एवं निरंतरं जाव वेमाणिया । नेरइए णं भंते ! रसचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं जाव वेमाणिए । नेरइया णं भंते ! रसचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि । एवं निरंतरं जाव वेमाणिया। नेरइए णं भंते ! फासचरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं जाव वेमाणिए। नेरइया णं भंते ! फासचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि अचरमा वि । एवं निरंतरं जाव वेमाणिया। संगहणीगाहा–“गइठिइभवे य भासा आणापाणुचरमे य बोद्धव्वा । आहारभावचरमे वण्णरसे गंधफासे य” ॥ ३७१ ॥ पन्नवणाए भगवईए दसमं चरमपयं समत्तं ॥
से णूणं भंते ! मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणी भासा, अह चिंतेमीति ओहारिणी भासा, तह मण्णा