________________
७ 'मित्ती मे सव्वभूएसु'-'मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्ष्ये ।
८ 'अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य ।'-'उद्धरेदात्मनाऽऽत्मानं, नात्मानमवसादयेत् ।'
९ 'अप्पा मित्तममित्तं च, दुपहियसुपट्ठिओ।'-'आत्मैवात्मनो बंधुरात्मैव रिपुरात्मनः ।'
१० 'परिणामे बंधो, परिणामे मोक्खो'-'मन एव मनुष्याणां, कारणं बंधमोक्षयोः ।' अथवा-'वायुनाऽऽनीयते मेघः, पुनस्तेनैव नीयते । मनसाऽऽनीयते कर्म, पुनस्तेनैव नीयते ॥"
११ “सासए लोए दव्वट्ठयाए'-'प्रकृतिः पुरुषश्चैव, उभयैते शाश्वते मते ।'
१२ 'सएहिं परियाएहिं, लोगं बूया कडेत्ति य । तत्तं ते न वियाणंति, न विणासी कयाइ वि ॥'-'न कर्तृत्वं न कर्माणि, लोकस्य सृजति विभुः । न कर्मफलसंयोगः, स्वभावस्तु प्रवर्तते ॥'
१३ ‘एवं खु णाणिणो सारं, जं न हिंसइ किंचणं ।'-'मा हिंस्या सर्वा भूतानि' 'मा हिंसी पुरुषं जगत् ।' ___१४ 'धम्मो मंगलमुक्किटं अहिंसा०'-'अहिंसा परमो धर्मः' । पौराणिक
(१) सुत्तेसु यावि पडिबुद्धजीवी, नो वीससे पंडिय आसुपण्णे । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरेऽप्पमत्तो ॥ ६ ॥ उत्तराध्ययन अ० ४॥
या निशा सर्वभूतानां, तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि, सा निशा पश्यतो मुनेः ॥ ६९ ॥ महाभारत भी० अ० २६ ॥
(२) सुहं वसामो जीवामो, जेसि मो णत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ १४ ॥ उ० अ० ९ ॥ ससुखं बत जीवामि, यस्य मे नास्ति किंचन । मिथिलायां प्रदीप्तायां, न मे दह्यति किंचन ॥ ४ ॥ म० शां० अ० २६ ॥ (३) पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं णालमेगस्स, इइ विज्जा तवं चरे ॥ ४९ ॥ उ० अ० ९॥ यत्पृथिव्यां व्रीहिर्यवं, हिरण्यं पशवः स्त्रियः । सर्व तं नालमेकस्य, तस्माद्विद्वाञ्छमं चरेत् ॥ ४४ ॥ म० अनु० अ० ९३ ॥