________________
सुतागमे
[ पण्णवणासुतं
३०८
अंतो बहिं च सण्हा, तवणिज्जरुइलवालुयापत्थडा, सुहफासा, सस्सिरीया, सुरुवा, पासाइया, दरिसणिज्जा, अभिरूवा, पडिरूवा । एत्थ णं जोइसियाणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता । तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे जोइसिया देवा परिवसंति । तं जहा - बहस्सई, चंदा, सूरा, सुक्का, सणिच्छरा, राहू, धूमकेऊ, हा, अंगारगा, तत्ततवणिज्जकणगवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गइरइया अट्ठावीस विहा नक्खत्तदेवयगणा, णाणासंठाणसंठियाओ पंचवन्नाओ तारयाओ ठियलेसाचारिणो, अविस्साममंडलगई, पत्तेयनामंकपागडियचिंधमउडा महिड्डिया जाव पभासेमाणा । ते णं तत्थ साणं साणं विमाणावास सय सहस्साणं, साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणं अणियाहिवईणं, साणं साणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरति । चंदिमसूरिया इत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति, महिड्डिया जाव पभासेमाणा । तेणं तत्थ साणं साणं जोइसियविमाणावाससय सहस्साणं, चउन्हं सामाणियसाहस्सीणं, चउण्हं अग्गमहिसीणं सपरिवाराणं, तिन्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं जोइसियाणं देवा देवीण य आहेवच्चं जाव विहरति ॥ १२० ॥ कहि णं भंते ! वैमाणियाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पन्नत्ता ? कहि णं भंते ! वेमाणिया देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उड्डुं चंदिमसूरियगहणक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साइं बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उड्डुं दूरं उपत्ता एत्थ णं सोहम्मीसाण सणकुमारमाहिंदबंभलोयलंतगमहासुक्कसहस्सारआणयपाणयआरणच्चुयगेवेज्जणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चउरा सीइविमाणावाससयसहस्सा सत्ताणउई च सहस्सा तेवीसं च विमाणा भवन्तीति मक्खायं । तेणं विमाणा सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्टा, मट्ठा, नीरया, निम्मला, निप्पंका, निक्कंकडच्छाया, सप्पभा, सस्सिरीया, सउज्जोया, पासादीया, दरिसणिज्जा, अभिरूवा, पडिरूवा । एत्थ णं वेमाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता । तिसु वि लोयस्स असंखेज्जइभागे । तत्थ णं बहवे वेमाणिया देवा परिवसंति । तंजा-सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतगमहासुक्क सहस्सारआणयपाणयआरणच्चुयगेवेज्जणुत्तरोववाइया देवा, ते णं मिगमहिसवराहसीहछगलदद्दुरहयगयवइभुयगखग्गउसभविडिमपागडियचिंधमउडा, पसिढिलवरमउडकिरीडधारिणो, वरकुंड