________________
स०प० ८ १० अप्पबहुत्तपुच्छा] सुत्तागमे
२६१ अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा सिद्धा य ॥ पढमसमयणेरइयाणं भंते ! ? गोयमा ! एकं समयं, अपढमसमयणेरइयस्स णं भंते ! ? गो० ! जहन्नेणं दस वाससहस्साई समऊणाई उक्को० तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणियस्स णं भंते !० ? गो० ! एकं समयं, अपढमसमयतिरिक्खजोणियस्स णं भंते ! ? गो० ! जह० खुड्डागं भवग्गहणं समऊणं उक्को० वणस्सइकालो, पढमसमयमणूसे णं भंते !० ? गो० ! एकं समयं, अपढमसमयमणुस्से णं भंते !० ? गो! जह. खुड्डागं भवग्गहणं समऊणं उक्को तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाई, देवे जहा णेरइए, सिद्धे णं भंते ! सिद्धेत्ति कालओ केवच्चिरं होइ ? गोयमा ! साइए अपजवसिए ॥ पढमसमयणेरइयस्स णं भंते ! अंतरं कालओ० ? गोयमा ! जह० दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं वणस्सइकालो, अपढमसमयणेरइयस्स णं भंते ! अंतरं० ? गोयमा ! जह• अंतो० उक्को० वणस्सइकालो, पढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालओ० १ गोयमा ! जह० दो खुड्डागाइं भवग्गहणाइं समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते ! अंतरं कालओ० ? गो० ! जह० खुड्डागं भवग्गहणं समयाहियं उ० सागरोवमसयपुहुत्तं साइरेगं, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणूसस्स णं भंते ! अंतरं कालओ० ? गो० ! ज० खुड्डागं भवग्गहणं समयाहियं उ० वण०, पढमसमयदेवस्स जहा पढमसमयणेरइयस्स, अपढमसमयदेवस्स जहा अपढमसमयणेरइयस्स, सिद्धस्स णं भंते!० ? गो० ! साइयस्स अपजवसियस्स णत्थि अंतरं ॥ एएसि णं भंते ! पढमसमयनेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाण य कयरे० ? गोयमा ! सव्वत्थोवा पढमसमयमणूसा पढमसमयणेरइया असंखेज्जगुणा पढमसमयदेवा असं० पढमसमयतिरिक्खजो० असं० । एएसि णं भंते ! अपढमसमयनेरइयाणं अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे ? गोयमा ! सव्वत्थोवा अपढमसमयमणूसा अपढमसमयनेरइया असं० अपढमसमयदेवा असं० अपढमसमयतिरि० अणंतगुणा। एएसि णं भंते ! पढमस नेरइयाणं अपढमसमयणेरइयाण य कयरे २...? गोयमा ! सव्वत्थोवा पढमसमयणेरइया अपढमसमयणेरइया असंखेजगुणा, एएसि णं भंते ! पढमसमयतिरिक्खजो० अपढमसमयतिरिक्खजोणि० कयरे० ? गोयमा ! सव्व० पढमसमयतिरि० अपढमसमयतिरिक्खजोणिया अणंत०, मणुयदेवअप्पाबहुयं जहा णेरइयाणं । एएसि णं भंते ! पढमसमयणेरइ० पढमसतिरिक्खजो० पढमस ०मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्खजोणि० अपढमसमयम