________________
५० ५ सुहुम० अप्पाबहुयपु.] सुत्तागमे
२४५ य बायरतसकाइयस्सावि ॥ ३ ॥ एएसिं ठिई सागरोवमसयपुहुत्तं साइरेगं । तेउस्स संख राई[दिया] दुविहणिओए मुहुत्तमद्धं तु । सेसाणं संखेज्जा वाससहस्सा य सव्वेसिं ॥ ४ ॥ २३५ ॥ अंतरं बायरस्स बायरवणस्सइस्स णिओयस्स बायरणिओयस्स एएसिं चउण्हवि पुढविकालो जाव असंखेजा लोया, सेसाणं वणस्सइकालो । एवं पज्जत्तगाणं अपजत्तगाणवि अंतरं, ओहे य बायरतर ओघनिओए य बायरणिओए य । कालमसंखेनंतरं सेसाण वणस्सईकालो ॥ १ ॥ २३६ ॥ अप्पा० सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबायरवणस्सइ० असंखेजगुणा बायरणिओया असंखे० बायरपुढवि० असंखे० आउवाउ० असंखेजगुणा बायरवणस्सइकाइया अणंतगुणा बायरा विसेसाहिया १ । एवं अपनत्तगाणवि २ । पज्जत्तगाणं सव्वत्थोवा बायरतेउक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीरबायरा असंखेजगुणा सेसा तहेव जाव बायरा विसेसाहिया ३ । एएसि णं भंते ! बायराणं पजत्तापज्जत्ताणं कयरे २ हिंतो० ? गो० ! सव्वत्थोवा बायरा पज्जत्ता बायरा अपज्जत्तगा असंखेजगुणा, एवं सव्वे जहा बायरतसकाइया ४ । एएसि णं भंते ! बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य पज्जत्तापज्जत्ताणं कयरे २ हिंतो ? गोयमा! सव्वत्थोवा बायरतेउक्काइया पज्जत्तगा बायरतसकाइया पजत्तगा असंखेजगुणा बायरतसकाइया अपजत्तगा असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पजत्तगा असंखेजगुणा बायरणिओया पजत्तगा असंखेज. पुढविआउवाउपजत्तगा असंखेजगुणा बायरतेउअपज्जत्तगा असंखेनगुणा पत्तेयसरीरबायरवणस्सइ० अप० असंखे० बायरणिओया अपजत्तगा असंखे० बायरपुढवि
आउवाउअपजत्तगा असंखेजगुणा बायरवणस्सइ० पजत्तगा अणंतगुणा बायरपजत्तगा विसेसाहिया बायरवणस्सइ० अपजत्ता असंखेजगुणा बायरा अपज्जत्तगा विसेसाहिया बायरा विसेसाहिया ५ । एएसि णं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढविकाइयाणं जाव बायरतसकाइयाण य कयरे २ हिंतो० ? गोयमा ! सव्वत्थोवा बायरतसकाइया बायरतेउकाइया असंखेजगुणा पत्तेयसरीरबायरवण० असंखे० तहेव जाव बायरवाउकाइया असंखेजगुणा सुहुमतेउक्काइया असंखे० सुहुमपुढवि० विसेसाहिया सुहुमआउ० वि० सुहुमवाउ० विसेसा० सुहुमनिओया असंखेजगुणा बायरवणस्सइकाइया अणंतगुणा बायरा विसेसाहिया सुहुमवणस्सइकाइया असंखे० सुहुमा विसेसा०, एवं अपजत्तगावि पज्जत्तगावि, णवरि सव्वत्थोवा बायरतेउक्काइया पजत्ता बायरतसकाइया पजत्ता असंखेजगुणा पत्तेयसरीर० सेसं तहेव जाव सुहुमपजत्ता विसेसाहिया । एएसि णं भंते !