________________
प०३ रुयगवरावभाससमुद्दो] सुत्तागमे
२२५ चक्कवालवि० ? गोयमा ! संखेजाई जोयणसयसहस्साई चक्कवालविक्खंभेणं संखेजाई जोयणसयसहस्साइं परिक्खेवेणं पण्णत्ते, पउमवर० वणसंडदारा दारंतरा य तहेव संखेजाइं जोयणसयसहस्साइं दारंतरं जाव अट्ठो, वावीओ० खोदोदगपडिहत्थाओ उप्पायपव्वयगा सव्ववइरामया अच्छा जाव पडिरूवा, असोगवीयसोगा य एत्थ दुवे देवा महिड्डिया जाव परिवसंति, से तेण० जाव संखेनं सव्वं ॥ अरुणण्णं दीवं अरुणोदे णामं समुद्दे तस्सवि तहेव परिक्खेवो अट्ठो खोदोदगे णवरं सुभद्दसुमणभद्दा एत्थ दो देवा महिड्डिया सेसं तहेव ॥ अरुणोदगं णं समुदं अरुणवरे णामं दीवे वढे वलयागारसंठाण तहेव संखेज्जगं सव्वं जाव अट्ठो० खोदोदगपडिहत्थाओ उप्पायपव्वयया सव्ववइरामया अच्छा जाव पडिरूवा, अरुणवरभद्दअरुणवरमहाभद्दा एत्थ दो देवा महिड्डिया०। एवं अरुणवरोदेवि समुद्दे जाव अरुणवरअरुणमहावरा य एत्थ दो देवा सेसं तहेव ॥ अरुणवरोदण्णं समुदं अरुणवरावभासे णामं दीवे वट्टे जाव अरुणवरावभासभद्दारुणवरावभासमहाभद्दा एत्थ दो देवा महिड्डिया० । एवं अरुणवरावभासे समुद्दे णवरि अरुणवरावभासवरारुणवरावभासमहावरा एत्थ दो देवा महिड्डिया० ॥ कुंडले दीवे कुंडलभद्दकुंडलमहाभद्दा एत्थ दो देवा महिड्डिया०, कुंडलोदे समुद्दे चक्खुसुभचक्खुकंता एत्थ दो देवा म० । कुंडलवरे दीवे कुंडलवरभकुंडलवरमहाभद्दा एत्थ दो देवा महिड्डिया०, कुंडलवरोदे समुद्दे कुंडलवर[वर कुंडलवरमहावरा एत्थ दो देवा म० ॥ कुंडलवरावभासे दीवे कुंडलवरावभासभकुंडलवरावभासमहाभद्दा एत्थ दो देवा० ॥ कुंडलवरोभासोदे समुद्दे कुंडलवरोभासवरकुंडलवरोभासमहावरा एत्थ दो देवा म० जाव पलिओवमट्ठिइया परिवसंति०॥ कुंडलवरोभासोदं णं समुदं रुयगे णामं दीवे वट्टे वलया. जाव चिट्ठइ, किं समचक्क० विसमचक्कवाल ? गोयमा ! समचक्कवाल० नो विसमचकवालसंठिए, केवइयं चक्कवाल० पण्णत्ते १० सव्वट्ठमणोरमा एत्थ दो देवा सेसं तहेव । स्यगोदे नामं समुद्दे जहा खोदोदे समुद्दे संखेजाई जोयणसयसहस्साइं चक्कवालवि० संखेजाई जोयणसयसहस्साइं परिक्खेवेणं दारा दारंतरंपि संखेजाइं जोइसपि सव्वं संखेनं भाणियव्वं, अट्ठोवि जहेव खोदोदस्स नवरि सुमणसोमणसा एत्थ दो देवा महिड्डिया तहेव रुयगाओ आढत्तं असंखेजं विक्खंभो परिक्खेवो दारा दारंतरं च जोइसं च सव्वं असंखेनं भाणियव्वं । रुयगोदण्णं समुदं ख्यगवरे णं दीवे वट्टे० रुयगवरभद्दस्यगवरमहाभद्दा एत्थ दो देवा० रुयगवरोदे स० रुयगवरख्यगवरमहावरा एत्थ दो देवा महिड्डिया० । रुयगवरावभासे दीवे रुयगवरावभासभद्दयगवरावभासमहाभद्दा एत्थ दो देवा महिड्डिया० । रुयगवरावभासे समुद्दे रुयगवरावभासवररुयगवरावभासमहावरा
१५ सुत्ता.