________________
२१८
सुत्तागमे
[जीवाजीवाभिगमे
चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ २९ ॥ अट्ठासीइं च गहा अट्ठावीसं च होंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥ ३० ॥ छावट्ठिसहस्साई नव चेव सयाई पंचसयराइं । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ३१ ॥ बहियाओ माणुसनगस्स चंदसूराणऽवट्ठिया जोगा। चंदा अभीइजुत्ता सूरा पुण होंति पुस्सेहिं ॥ ३२ ॥ १७७ ॥ माणुसुत्तरे णं भंते ! पव्वए केवइयं उर्दू उच्चत्तेणं ? केवइयं उव्वेहेणं ? केवइयं मूले विक्खम्भेणं ? केवइयं मज्झे विक्खंभेणं ? केवइयं सिहरे विक्खंभेणं ? केवइयं अंतो गिरिपरिरएणं ? केवइयं बाहिं गिरिपरिरएणं ? केवइयं मज्झे गिरिपरिरएणं ? केवइयं उवरि गिरिपरिरएणं ?, गोयमा ! माणुसुत्तरे णं पव्वए सत्तरस एकवीसाइं जोयणसयाई उर्दू उच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उव्वेहेणं मूले दसबावीसे जोयणसए विक्खंभेणं मज्झे सत्ततेवीसे जोयणसए विक्खंभेणं उवरि चत्तारिचउवीसे जोयणसए विक्खंभेणं अंतो गिरिपरिरएणं--एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं च सहस्साइं दोण्णि य अउणापण्णे जोयणसए किंचिविसेसाहिए परिक्खेवेणं, बाहिरगिरिपरिरएणं एगा जोयणकोडी वायालीसं च सयसहस्साई छत्तीसं च सहस्साइं सत्तचोइसोत्तरे जोयणसए परिक्खेवेणं, मज्झे गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई चोत्तीसं च सहस्सा अट्ठतेवीसे जोयणसए परिक्खेवणं, उवरि गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई बत्तीसं च सहस्साई नव य बत्तीसे जोयणसए परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तणुए अंतो सण्हे मज्झे उदग्गे बाहिं दरिसणिज्जे ईसिं सण्णिसण्णे सीहणिसाई अवद्धजवरासिसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं सव्वओ समंता संपरिक्खित्ते वण्णओ दोण्हवि ॥ से केणटेणं भंते ! एवं वुच्चइ-माणुसुत्तरे पव्वए २ ? गोयमा ! माणुसुत्तरस्स णं पव्वयस्स अंतो मणुया उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा! माणुसुत्तरपव्वयं मणुया ण कयाइ वीइवइंसु वा वीइवयंति वा वीइवइस्संति वा णण्णत्थ चारणेहिं वा विज्जाहरेहिं वा देवकम्मुणा वावि, से तेणटेणं गोयमा !० अदुत्तरं च णं जाव णिच्चेत्ति ॥ जावं च णं माणुसुत्तरे पव्वए तावं च णं अस्सि लोएत्ति पवुच्चइ, जावं च णं वासाइं वा वासहराई वा तावं च णं अस्सि लोएत्ति पवुच्चइ, जावं च णं गेहाइ वा गेहावणाइ वा तावं च णं अस्सि लोएत्ति पवुच्चइ, जावं च णं गामाइ वा जाव रायहाणीइ वा तावं च णं आसं लोएत्ति पवुच्चइ, जावं च णं अरहंता चक्कवट्टी बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावि