________________
प०३ जं०सु०पु०सा०भवणवण्णण] सुत्तागमे
१९९
णीओ अण्णमि जंबू० तहेव सव्वं भाणियव्वं ॥ कहि णं भंते ! जंबुद्दीवे दीवे उत्तरकुराए कुराए उत्तरकुरुद्दहे णामं दहे पण्णत्ते ? गोयमा ! नीलवंतद्दहस्स दाहिणेणं अद्धचोत्तीसे जोयणसए, एवं सो चेव गमो यन्वो जो णीलवंतद्दहस्स सव्वेसिं सरिसगो दहसरिनामा य देवा, सव्वेसिं पुरत्थिमपच्चत्थिमेणं कंचणगपव्वया दस २ एगप्पमाणा उत्तरेणं रायहाणीओ अण्णंमि जंबुद्दीवे २ । चंदद्दहे एरावणदहे मालवंतहहे एवं एकेको णेयव्वो ॥ १५० ॥ कहि णं भंते ! उत्तरकुराए २ जंबूसुदंसणाए जंबुपेढे नाम पेढे पण्णत्ते ? गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए कुराए जंबूपेढे नाम पेढे पण्णत्ते पंचजोयणसयाई आयामविक्खंभेणं पण्णरस एक्कासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाई बाहल्लेणं तयाणंतरं च णं मायाए २ पएसे परिहाणीए सव्वेसु चरमंतेसु दो कोसे बाहल्लेणं पण्णत्ते सव्वजंबूणयामए अच्छे जाव पडिरूवें ॥ से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ दोण्हवि । तस्स णं जंबुपेढस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता तं चेव जाव तोरणा जाव छत्ता ॥ तस्स णं जंबूपेढस्स उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते से जहाणामए आलिंगपुक्खरेइ वा जाव मणि ॥ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पण्णत्ता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमई अच्छा सण्हा जाव पडिरूवा ॥ तीसे णं मणिपेढियाए उवरि एत्थ णं महं जंबूसुदंसणा पण्णत्ता अट्ठजोयणाई उढे उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाई खंधे अट्ठ जोयणाई विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पण्णत्ता, वइरामयमूला रययसुपइट्ठियविडिमा रिटामयविउलकंदा वेरुलियरुइरक्खंधा सुजायवरजायख्वपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविंटा जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणसुरहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइकरा पासाईया दरिसणिजा अभिरूवा पडिरूवा ॥१५१॥ जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पण्णत्ता, तंजहा—पुरथिमेणं दक्खिणेणं पञ्चत्थिमेणं उत्तरेणं, तत्थ गंजे से पुरथिमिल्ले साले एत्थ णं एगे महं भवणे पण्णत्ते एगं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उर्दू उच्चत्तेणं अणेग