________________
सुत्तागमे
[जीवाजीवाभिगमे दस जोयणाई सव्वग्गेणं पण्णत्ताई ॥ तेसि णं पउमाणं अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-बइरामया मूला जाव णाणामणिमया पुक्खरस्थिभुगा ॥ ताओ णं कण्णियाओ कोसं आयामविक्खंभेणं तं तिगुणं स० परि० अद्धकोसं बाहल्लेणं सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ ॥ तासि णं कण्णियाणं उप्पिं बहुसमरमणिज्जा भूमिभागा जाव मणीणं वण्णो गंधो फासो ॥ तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं नीलवंतदहकुमारस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पण्णत्ताओ, एवं सव्वो परिवारो नवरि पउमाणं भाणियव्वो ॥ से णं पउमे अण्णेहिं तिहिं पउमवरपरिक्खेवेहिं सव्वओ समंता संपरिक्खित्ते, तंजहा-अभितरेणं मज्झिमेणं बाहिरएणं, अभितरए णं पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ प०, मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ प०, बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ, एवामेव सपुव्वावरेणं एगा पउमकोडी वीसं च पउमसयसहस्सा भवंतीति मक्खाया ॥ से केणटेणं भंते ! एवं वुच्चइ-णीलवंतबहे दहे ? गोयमा ! णीलवंतहहे णं दहे तत्थ तत्थ० जाइं उप्पलाइं जाव सयसहस्सपत्ताइं नीलवंतप्पभाई नीलवंतवण्णाभाई नीलवंतद्दहकुमारे य एत्थ देवे जमगदेवगमो से तेणटेणं गोयमा ! जाव नीलवंतदहे २, णीलवंतस्स णं रायहाणी पुव्वाभिलावेणं एत्थ सो चेव गमो जाव णीलवंते देवे ॥ १४९ ॥ नीलवंतद्दहस्स पं० पुरथिमपञ्चत्थिमेणं दस जोयणाई अबाहाए एत्थ णं दस दस कंचणगपव्वया पण्णत्ता, ते णं कंचणगपव्वया एगमेगं जोयणसयं उर्दू उच्चत्तेणं पणवीसं २ जोयणाई उव्वेहेणं मूले एगमेगं जोयणसयं विक्खंभेणं मज्झे पण्णत्तरि जोयणाई [आयाम] विक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं मूले तिण्णि सोले जोयणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सत्ततीसे जोयणसए किंचिविसेसाहिए परिक्खेवणं उवरिं एगं अट्ठावण्ण जोयणसयं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिया सव्वकंचणमया अच्छा जाव पडिरूवा पत्तेयं २ पउमवरवेइया० पत्तेयं २ वणसंडपरिक्खित्ता । तेसि णं कंचणगपव्वयाणं उप्पि बहुसमरमणिज्जे भूमिभागे जाव आसयंति०, तेसि णं० पत्तेयं पत्तेयं पासायवडेंसगा सङ्घबावडिं जोयणाइं उ8 उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारं ॥ से केणटेणं भंते! एवं वुच्चइ-कंचणगपव्वया कंचणगपव्वया? गोयमा ! कंचणगेसु णं पव्वएसु तत्थ तत्थ० वावीसु० उप्पलाइं जाव कंचणगवण्णाभाई कंचणगा देवा महिड्डिया जावः विहरंति, उत्तरेणं कंचणगाणं कंचणियाओ रायहा