________________
AHHHHHHHHINE
सुंतागमे
[जीवाजीवाभिगमे सेसं जहा एगूरुयाणं ॥ उत्तरकुराए णं कुराए छव्विहा मणुस्सा अणुसजंति, तंजहापम्हगंधा १ मियगंधा २ अममा ३ सहा ४ तेयालीसा ५ सणिचारी ६ ॥ १४७ ।। कहि णं भंते ! उत्तरकुराए कुराए जमगा नाम दुवे पव्वया पन्नत्ता? गोयमा ! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं अट्ठचोत्तीसे जोयणसए चत्तारि य सत्तभागे जोयणस्स अबाहाए सीयाए महाणईए (पुवपच्छिमेणं) उभओ कूले इत्थ णं उत्तरकुराए २ जमगा णाम दुवे पव्वया पण्णत्ता एगमेगं जोयणसहस्सं उड्ढे उच्चत्तेणं अड्डाइजाइं जोयणसयाणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं आयामविक्खंभेणं मज्झे अट्ठमाइं जोयणसयाइं आयामविक्खंभेणं उवरिं पंचजोयणसयाई आयामविक्खंभेणं मूले तिणि जोयणसहस्साइं एगं च बावहिँ जोयणसयं किंचिविसेसाहियं परिक्खेवेणं मज्झे दो जोयणसहस्साई तिन्नि य बावत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते उवरिं पन्नरस एक्कासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं. पण्णत्ते, मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुया गोपुच्छसंठाणसंठिया सव्वकणगामया अच्छा सण्हा जाव पडिरूवा पत्तेयं २ पउमवरवेइयापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, वण्णओ दोण्हवि, तेसि णं जमगपव्वयाणं उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते वण्णओ जाव आसयंति० ॥ तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ पासायवडेंसगा पण्णत्ता, ते णं पासायवडेंसगा बावडिं जोयणाइं अद्धजोयणं च उर्दू उच्चत्तेणं एकत्तीसं जोयणाई कोसं च विक्खंभेणं अब्भुग्गयमूसिया वण्णओ भूमिभागा उल्लोया दो जोयणाइं मणिपेढियाओ वरसीहासणा सपरिवारा जाव जमगा चिट्ठति ॥ से केणटेणं भंते ! एवं वुच्चइ-जमगा पव्वया २ ? गोयमा! जमगेसु णं पव्वएसु तत्थ तत्थ देसे २ तहिं तहिं बहुईओ खुड्डाखुड्डियाओ वावीओ जाव बिलपंतियाओ, तासु णं खुड्डाखुड्डियासु जाव बिलपंतियासु बहूइं उप्पलाइं जाव सयसहस्सपत्ताई जमगप्पभाई जमगवण्णाइं, जमगा य एत्थ दो देवा महिड्डिया जाव पलिओवमट्टिइया परिवसंति, ते णं तत्थ पत्तेयं पत्तेयं चउण्हं सामाणियसाहस्सीणं जाव जमगाणं पव्वयाणं जमगाण य रायहाणीणं अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव पालेमाणा विहरंति, से तेणटेणं गोयमा ! एवं० जमगपव्वया २, अदुत्तरं च णं गोयमा ! जाव णिचा ॥ कहि णं भंते ! जमगाणं देवाणं जमगाओ नाम रायहाणीओ पण्णत्ताओ? गोयमा ! जमगाणं पव्वयाणं उत्तरेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णमि जंबुद्दीवे २ बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णत्ताओ बारसजोयणसहस्स जहा विजयस्स जाव महिड्डिया०