________________
१०३ उत्तरकुरामणुस्सा]
सुत्तागमे
१९५
जंबुद्दीवस्स दीवस्स जयंते णामं दारे पण्णत्ते, तं चेव से पमाणं जयंते देवे पचत्थिमेणं से रायहाणी जाव महिड्डिए० ॥ कहि णं भंते ! जंबुद्दीवस्स २ अपराइए णामं दारे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरेणं पणयालीसं जोयणसहस्साइं अबाहाए जंबुद्दीवे २ उत्तरपेरंते लवणसमुदस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे २ अपराइए णामं दारे पण्णत्ते तं चेव पमाणं, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अण्णंमि जंबुद्दीवे ॥ १४४ ॥ जंबुद्दीवस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! अउणासीइं जोयणसहस्साई बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य २ अबाहाए अंतरे पण्णत्ते ॥ १४५ ॥ जंबुद्दीवस्स णं भंते ! दीवस्स पएसा लवणं समुदं पुट्ठा ? हंता पुट्ठा ॥ ते णं भंते ! किं जंबुद्दीवे २ लवणसमुद्दे ? गोयमा ! जंबुद्दीवे दीवे नो खलु • ते लवणसमुद्दे ॥ लवणस्स णं भते ! समुदस्स पएसा जंबुद्दीवं दीवं पुट्ठा ? हंता पुट्ठा । ते गं भंते ! किं लवणसमुद्दे जंबुद्दीवे दीवे? गोयमा ! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे ॥ जंबुद्दीवे णं भंते ! दीवे जीवा उद्दाइत्ता २ लवणसमुद्दे पञ्चायति ? गोयमा ! अत्थेगइया पञ्चायति अत्थेगइया नो पञ्चायति ॥ लवणे णं भंते ! समुद्दे जीवा उद्दाइत्ता २ जंबुद्दीवे २ पञ्चायंति ? गोयमा ! अत्थेगइया पञ्चायति अत्थेगइया नो पञ्चायति ॥१४६॥ से केणटेणं भंते ! एवं वुच्चइ-जंबुद्दीवे २१ गोयमा ! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं उत्तरकुरा णाम कुरा पण्णत्ता, पाईणपडीणायया उदीणदाहिणवित्थिण्णा अद्धचंदसंठाणसंठिया एकारस जोयणसहस्साइं अट्ठ बायाले जोयणसए दोण्णि य एगूणवीसइभागे जोयणस्स विक्खंभेणं ॥ तीसे जीवा उत्तरओ पाईणपडीणायया दुहओ वक्खारपव्वयं पुट्ठा, पुरथिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपव्वयं पुट्ठा, पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा, तेवण्णं जोयणसहस्साई आयामेणं, तीसे धणुपटुं दाहिणेणं सहिँ जोयणसहस्साइं चत्तारि य अट्ठारसुत्तरे जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं पण्णत्ते ॥ उत्तरकुराए णं भंते ! कुराए केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव एवं एगूरुयदीववत्तव्वया जाव देवलोगपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो !, णवरि इमं णाणत्तं-छधणुसहस्समूसिया दोछप्पन्ना पिट्ठकरंडगसया अट्ठमभत्तस्स आहारटे समुप्पजइ तिण्णि पलिओवमाइं देसूणाई पलिओवमस्सासंखिज्जइभागेण ऊणगाई जहन्नेणं, तिन्नि पलिओवमाइं उक्कोसेणं, एगूणपण्णराइंदियाइं अणुपालणा,