________________
१४२
सुत्तागमे
[जीवाजीवाभिगमे
केवइयं खेत्तं जाणंति पासंति ? गोयमा! जहण्णेणं अछुट्टगाउयाई उक्कोसेणं चत्तारि गाउयाइं। सक्करप्पभापु० जह• तिन्नि गाउयाई उक्को० अद्भुट्टाइं, एवं अद्धद्धगाउयं परिहायइ जाव अहेसत्तमाए जह• अद्धगाउयं उक्कोसेणं गाउयं] इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं कइ समुग्घाया पण्णत्ता ? गोयमा ! चत्तारि समुग्धाया पण्णत्ता, तंजहा-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्घाए, एवं जाव अहेसत्तमाए ॥ ८८ ॥ इमीसे गं भंते! रयणप्पभा० पु. नेरइया केरिसयं खुह प्पिवासं पचणुभवमाणा विहरंति ? गोयमा ! एगमेगस्स णं रयणप्पभापुढविनेरइयस्स असन्भावपट्ठवणाए सव्वोदही वा सव्वपोग्गले वा आसगंसि पक्खिवेजा णो चेव णं से रयणप्प० पु० जेरइए तित्ते वा सिया वितण्हे वा सिया, एरिसया णं गोयमा ! रयणप्पभाए णेरइया खुहप्पिवासं पचणुभवमाणा विहरंति, एवं जाव अहेसत्तमाए ॥ इमीसे गं भंते ! रयणप्पभाए पु० नेरइया किं एगत्तं पभू विउव्वित्तए पुहुत्तपि पभू विउव्वित्तए ? गोयमा ! एगत्तपि पभू पुहुत्तंपि पभू विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवत्तअसिसत्तीहलगयामुसलचकणारायकुंततोमरसूललउडभिंडमाला य जाव भिंडमालरूवं वा पुहुत्तं विउव्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेजाइं णो असंखेजाइं संबद्धाइं नो असंबद्धाइं सरिसाई नो असरिसाइं विउव्वंति विउवित्ता अण्णमण्णस्स कायं अभिहणमाणा अभिहणमाणा वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निट्ठर चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए । छठ्ठसत्तमासु णं पुढवीसु नेरइया बहू महंताई लोहियकुंथूरूवाई वइरामइतुंडाई गोमयकीडसमाणाई विउव्वति विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा २ खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेयणं उदीरंति उज्जलं जाव दुरहियासं ॥ इमीसे णं भंते ! रयणप्प० पु. नेरइया किं सीयवेयणं वेदेति उसिणवेयणं वेदेति सीओसिणवेयणं वेदेति ? गोयमा ! णो सीयं वेयणं वेदेति उसिणं वेयणं वेदेति नो सीओसिणं, एवं जाव वालुयप्पभाए, पंकप्पभाए पुच्छा, गोयमा ! सीयंपि वेयणं वेयंति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेयणं वेदेति, ते थोवतरगा जे सीयं वेयणं वेदेति । धूमप्पभाए पुच्छा, गोयमा! सीयंपि वेयणं वेदेति उसिणंपि वेयणं वेदेति णो सीओ०, ते बहुतरगा जे सीयवेयणं वेदेति ते थोवतरगा जे उसिणवेयणं वेदेति । तमाए पुच्छा, गोयमा! सीयं वेयणं वेदेति नो उसिणं वेयणं वेदेति नो सीओसिणं