________________
प०३ णेरइयउ० २] सुत्तागमे
१३७ चरिमंते एक जोयणसयसहस्सं आवबहुलस्स उवरि एवं जोयणसयसहस्सं हेट्ठिल्ले चरिमंते असीउत्तरं जोयणसयसहस्सं । घणोदहिउवरिल्ले असिउत्तरजोयणसयसहस्सं देटिले चरिमंते दो जोयणसयसहस्साइं । इमीसे णं भंते ! रयण पुढ० घणवायस्स वरिले चरिमंते दो जोयणसयसहस्साई । हेछिल्ले चरिमंते असंखेज्जाइं जोयणसयसइस्साई । इमीसे णं भंते ! रयण० पु० तणुवायस्स उवरिल्ले चरिमंते असंखेजाई जोयणसयसहस्साइं अबाहाए अंतरे हेठिल्लेवि असंखेजाई जोयणसयसहस्साइं, एवं ओवासंतरेवि ॥ दोच्चाए णं भंते ! पुढवीए उवरिल्लाओ चरिमंताओ हेछिल्ले चरिमंते एस णं केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! बत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पण्णत्ते । सक्करप्प० पु० उवरि घणोदहिस्स हेछिल्ले चरिमंते बावष्णुत्तरं जोयणसयसहस्सं अबाहाए। घणवायस्स असंखेजाइं जोयणसयसहस्साई पण्णत्ताई । एवं जाव उवासंतरस्सवि जाव अहेसत्तमाए, णवरं जीसे जं बाहल्लं तेण घणोदही संबंधेयव्वो बुद्धीए । सक्करप्पभाए अणुसारेणं घणोदहिसहियाणं इमं पमाणं ॥ तच्चाए अडयालीसुत्तरं जोयणसयसहस्सं । पंकप्पभाए पुढवीए चत्तालीसुत्तरं जोयणसयसहस्सं । धूमप्पभाए पु० अकृतीसुत्तरं जोयणसयसहस्सं । तमाए पु० छत्तीसुत्तरं जोयणसयसहस्सं । अहेसत्तमाए पु० अट्ठावीसुत्तरं जोयणसयसहस्सं जाव अहेसत्तमाए णं भंते! पुढवीए उवरिल्लाओ चरिमंताओ उवासंतरस्स हेठिल्ले चरिमंते केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाई जोयणसयसहस्साइं अबाहाए अंतरे पण्णत्ते ॥ ७९ ॥ इमा णं भंते ! रयणप्पभा पुढवी दोच्च पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा ? वित्थरेणं किं तुला विसेसहीणा संखेजगुणहीणा ?, गोयमा ! इमा णं रयण० पु० दोच्चं पुढविं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेजगुणा, वित्यारेणं नो तुला विसेसहीणा णो संखेनगुणहीणा । दोच्चा णं भंते ! पुढवी तचं पुढविं पणिहाय बाहल्लेणं किं तुल्ला एवं चेव भाणियव्वं । एवं तच्चा चउत्थी पंचमी छट्ठी । छट्ठी णं भंते ! पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किं तुला विसेसाहिया संखेजगुणा ? एवं चेव भाणियव्वं । सेवं भंते ! २ ॥ ८ ॥ पढमो नेरइयउद्देसो समत्तो।। ___ कइ णं भंते ! पुढवीओ पण्णत्ताओ ? गोयमा ! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा ॥ इमीसे णं भंते ! रयणप्प० पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवइयं ओगाहित्ता हेहा केवइयं वजित्ता मज्झे केवइए केवइया निरयावाससयसहस्सा पण्णत्ता ? गोयमा ! इमीसे णं रयण पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठावि