________________
सुत्तागमे [जीवाजीवाभिगमे इमा णं भंते ! रयणप्प० पु० किंसंठिया पण्णत्ता ? गोयमा ! झल्लरिसंठिया पण्णत्ता। इमीसे णं भंते ! रयणप्प० पु. खरकंडे किंसंठिए पण्णत्ते ? गोयमा ! झल्लरिसंठिए पण्णत्ते । इमीसे णं भंते ! रयणप्प० पु० रयणकंडे किंसंठिए पण्णत्ते ? गोयमा ! झल्लरि संठिए पण्णत्ते, एवं जाव रिटे, एवं पंकबहुलेवि, एवं आवबहुलेवि घणोदहीवि घणवाएवि तणुवाएवि ओवासंतरेवि, सव्वे झल्लरिसंठिया पणत्ता । सक्करप्पभा णं भंते ! पुढवी किंसंठिया पपणत्ता ? गोयमा ! झल्लरिसंठिया पण्णत्ता, सक्करप्पभापुढवीए घणोदही किंसंठिए पण्णत्ते ? गोयमा ! झल्लरिसंठिए पण्णत्ते, एवं जाव ओवासंतरे, जहा सक्करप्पभाए वत्तव्वया एवं जाव अहेसत्तमाए ॥ ७४ ॥ इमीसे णं भंते ! रयणप्प० पुढवीए पुरथिमिल्लाओ चरिमंताओ केवइयं अबाहाए लोयंते पण्णत्ते ? गोयमा ! दुवालसहिं जोयणेहिं अबाहाए लोयंते पण्णत्ते, एवं दाहिणिल्लाओ पञ्चत्थिमिल्लाओ उत्तरिल्लाओ। सक्करप्प० पु० पुरथिमिल्लाओ चरिमंताओ केवइयं अबाहाए लोयंते पण्णत्ते ? गोयमा ! तिभागूणेहिं तेरसहिं. जोयणेहिं अबाहाए लोयंते पण्णत्ते, एवं चउद्दिसिंपि। वालुयप्प० पु० पुरथिमिल्लाओ पुच्छा, गोयमा ! सतिभागेहिं तेरसहिं जोयणेहिं अबाहाए लोयंते पण्णत्ते, एवं चउद्दिसिंपि, एवं सव्वासिं चउसुवि दिसासु पुच्छियव्वं । पंकप्प० चोद्दसहिं जोयणेहिं अबाहाए लोयंते पण्णत्ते। पंचमाए तिभागूणेहिं पन्नरसहिं जोयणोहिं अबाहाए लोयंते पण्णत्ते। छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाहाए लोयंते पण्णत्ते । सत्तमीए सोलसहिं जोयणेहिं अबाहाए लोयंते पण्णत्ते, एवं जाव उत्तरिल्लाओ ॥ इमीसे णं भंते ! रयण० पु० पुरथिमिल्ले चरिमंते कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तंजहा-घणोदहिवलए घणवायवलए तणुवायवलए । इमीसे णं भंते ! रयणप्प० पु. दाहिणिल्ले चरिमंते कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तंजहा-एवं जाव उत्तरिले, एवं सव्वासिं जाव अहेसत्तमाए उत्तरिल्ले ॥ ७५ ॥ इमीसे णं भंते! रयणप्प० पुढवीए घणोदहिवलए केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! छ जोयणाणि बाहल्लेणं पण्णत्ते । सक्करप्प० पु० घणोदहिवलए केवइयं बाहल्लेणं पण्णत्ते? गोयमा ! सतिभागाइं छजोयणाइं बाहल्लेणं पण्णत्ते। वालुयप्पभाए पुच्छा, गोयमा ! तिभागूणाई सत्त जोयणाइं बाहल्लेणं प० । एवं एएणं अभिलावेणं पंकप्पभाए सत्त जोयणाइं बाहल्लेणं पण्णत्ते। धूमप्पभाए सतिभागाइं सत्त जोयणाई बा० पण्णत्ते । तमप्पभाए तिभागूणाइं अट्ठ जोयणाई। तमतमप्पभाए अट्ठ जोयणाई ॥ इमीसे णं भंते ! रयणप्प० पु० घणवायवलए केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! अद्धपंचमाइं जोयणाई बाहल्लेणं । सक्करप्पभाए पुच्छा, गोयमा ! कोसूणाई पंच जोयणाई बाहल्लेणं पण्णत्ते, एवं एएणं अभिलावेणं वालुयप्पभाए पंच जोयणाई