________________
१२२
सुत्तागमे
[जीवाजीवाभिगमे अकम्मभूमियमणुस्सित्थी णं भंते ! अकम्मभूमि० कालओ केवञ्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जह० देसूणं पलिओवमं पलिओवमस्स असंखेजइभागेणं ऊणं उक्को. तिण्णि पलिओवमाइं । संहरणं पडुच्च जह० अंतो० उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुनकोडीए अब्भहियाई । हेमवएरण्णवए अकम्मभूमगमणुस्सित्थी णं भंते ! हेम० कालओ केवच्चिरं होइ ? गोयमा ! जम्मणं पडुच्च जह० देसूणं पलि
ओवमं पलिओवमस्स असंखेजइभागेणं ऊणगं, उक्नो० पलिओवमं । साहरणं पडुच्च जह० अंतोमु० उक्को० पलिओवमं देसूणाए पुव्वकोडीए अब्भहियं । हरिवासरम्मयअकम्मभूमगमणुस्सित्थी णं भंते !, जम्मणं पडुच्च जह० देसूणाई दो पलिओवमाई पलिओवमस्स असंखेजइभागेणं ऊणगाई, उक्को० दो पलिओवमाइं । संहरणं पडुच्च जह० अंतोमु० उक्को० दो पलिओवमाई देसूणपुवकोडिमब्भहियाई । उत्तरकुरुदेवकुरूणं०, जम्मणं पडुच जहन्नेणं देसूणाई तिन्नि पलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणगाई उक्नो० तिन्नि पलिओवमाइं। संहरणं पडुच्च जह• अंतोमु० उक्लो० ति न्नि पलिओवमाइं देसूणाए पुव्वकोडीए अब्भहियाइं । अंतरदीवाकम्मभूमगमणुस्सित्थी० ? गो० ! जम्मणं पडुच्च जह० देसूणं पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजइभागेण ऊणं उक्को० पलिओवमस्स असंखेजइभागं । साहरणं पडुच्च जह• अंतोमु० उक्को० पलिओवमस्स असंखेजइभागं देसूणाए पुव्वकोडीए अब्भहियं ॥ देवित्थी णं भंते ! देवित्थित्ति काल०, जच्चेव संचिट्ठणा ॥ ४८ ॥ इत्थीणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जह• अंतोमु० उक्को० अणंतं कालं, वणस्सइकालो, एवं सव्वासिं तिरिक्खत्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जह० अंतो० उक्को० वणस्सइकालो, धम्मचरणं पडुच्च जह० एकं समयं उक्को० अणंतं कालं जाव अवड्डपोग्गलपरियह देसूणं, एवं जाव पुव्वविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमन्भहियाई, उक्नो० वणस्सइकालो, संहरणं पडुच्च .जह• अंतोमु० उक्को० वणस्सइकालो, एवं जाव अंतरदीवियाओ। देवित्थियाणं सव्वासिं जह० अंतो० उक्नो० वणस्सइकालो ॥ ४९ ॥ एयासि णं भंते ! तिरिक्खजोणित्थियाणं मणुस्सित्थियाणं देवित्थियाणं कयरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाओ मणुस्सित्थियाओ तिरिक्खजोणित्थियाओ असंखेजगुणाओ देवित्थियाओ असंखेजगुणाओ ॥ एयासि णं भंते! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीण य कयरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाओ खयरतिरिक्खजो