________________
प०२ पुष्ववि०अवरविदेहित्थी] सुत्तागमे
१२१ सहस्साई उक्कोसेणं अद्धपलिओवमं । जोइसियदेवित्थीणं भंते ! केवइयं कालं दिई पण्णत्ता ? गोयमा ! जहण्णेणं पलिओवमस्स अट्ठमं भागं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, चंदविमाणजोइसियदेवित्थियाए उदनेणं चउभागपलिओवमं उक्कोसेणं तं चेव, सूरविमाणजोइसियदेवित्थियाए जडनेणं चउभागपलिओवम उक्नोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं, गटविमाणजोइसियदेवित्थीणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणजोइसियदेवित्थीणं जहण्णेणं चउभागपलिओवमं उक्नोसेणं चउभागपलिओवमं साइरेगं, ताराविमाणजोइसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओवमं उक्को० साइरेगं अट्ठभागपलिओवमं । वेमाणियदेवित्थियाए जहण्णेणं पलिओवमं उल्कोसेणं पणपन्न पलिओवमाइं, सोहम्मकप्पवेमाणियदेवित्थीणं भंते ! केवइयं कालं ठिई प०? गोयमा ! जहण्णेणं पलिओवम उक्कोसेणं सत्त पलिओवमाइं, ईसाणदेवित्थीणं जहण्णेणं साइरेगं पलिओवमं उक्नोसेणं णव पलिओवमाइं ॥ ४७ ॥ इत्थी णं भंते ! इत्थित्ति कालओ केवञ्चिरं होइ ? गोयमा ! एक्केणाएसेणं जहन्नेणं एक्नं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमब्भहियं । एक्केणाएसेणं जहन्नेणं एक समयं उक्कोसेणं अट्ठारस पलिओवमाइं पुवकोडीपुहुत्तमब्भहियाई । एक्जेणाएसेणं जहण्णेणं एक समयं उक्कोसेणं चउद्दस पलिओवमाइं पुव्वकोडिपुहुत्तमभहियाई । एक्केणाएसेणं जह० एकं समयं उक्को० पलिओवमसयं पुव्वकोडीपुहुत्तमब्भहियं । एक्केणाएसेणं जह० एवं समयं उक्को० पलिओवमपुहुत्तं पुव्वकोडीपुहुत्तमभहियं ॥ तिरिक्खजोणित्थी णं भंते! तिरिक्खजोणित्थित्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुव्वकोडी पुहुत्तमब्भहियाई, जलयरीए जहण्णेणं अंतोमुहुक्तं उक्कोसेणं पुव्वकोडिपुहुत्तं । चउप्पयथलयरतिरिक्खजो० जहा ओहिया तिरिक्ख०, उरपरिसप्पीभुयपरिसप्पित्थी णं जहा जलयरीणं, खहयरि० जद्दण्णेणं अंतोमुहुतं उक्को० पलिओवमस्स असंखेजइभागं पुव्वकोडिपुहुत्तमभहियं ॥ मणुस्सित्थी णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! खेत्तं पडुच्च जहण्णेणं अंतोमुहत्तं उको० तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमन्भहियाई, धम्मचरणं पडुच्च जह० एक समयं उक्नोसेणं देसूणा पुव्वकोडी, एवं कम्मभूमियावि भरहेरवयावि, णवरं खेत्तं पडुच्छ जह० अंतो० उक्नो० तिन्नि पलिओवमाइं देसूणपुव्वकोडीअब्भहियाई, धम्मंचरणं पडुच्च जह• एक समयं उक्को० देसृणा पुव्वकोडी। पुव्वविदेहअवरविदेहित्थी णं खेत्तं पडुच्च जह० अंतो० उक्को० पुव्वकोडीपुहुत्तं, धम्मचरणं पड्डुश्च जह• एवं समयं उक्नोसेणं देसूणा पुव्वकोडी ॥