________________
सुत्तागमे
[रायपसेणइयं
विसप्पओगं पउआइ । पएसिस्स रन्नो ण्हायस्स सुहासणवरगयस्स तं विससंजुत्तं असणं ४ वत्थं जाव अलंकारं निसिरेइ, घायइ । तए णं तस्स पएसिस्स रन्नो तं विससंजुत्तं असणं ४ आहारेमाणस्स सरीरगंमि वेयणा पाउब्भूया उजला विउला पगाढा कक्कसा कडुया फरुसा णिहुरा चण्डा तिव्वा दुक्खा दुग्गा दुरहियासा, पित्तजरपरिगयसरीरे दाहवक्कन्तिए यावि विहरइ ॥ ७५ ॥ तए णं से पएसी राया सूरियकन्ताए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकन्ताए देवीए मणसा वि अप्पटुसमाणे जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता पोसहसालं पमजइ २ त्ता उच्चारपासवणभूमि पडिलेहेइ २ ता दब्भसंथारगं संथरेइ २ त्ता दब्भसंथारगं दुरुहइ २ त्ता पुरत्याभिमुहे संपलियङ्कनिसण्णे करयलपरिग्गहियं० सिरसावत्तं अञ्जलिं मत्थए कट्टु एवं वयासी-“नमोत्थु णं अरहन्ताणं जाव संपत्ताणं । नमोत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवएसगस्स धम्मायरियस्स । वन्दामि णं भगवन्तं तत्थगयं इहगए। पासउ मे भगवं तत्थगए इहगयं”तिकटु वन्दइ नमसइ । "पुवि पि णं मए केसिस्स कुमारसमणस्स अन्तिए थूलपाणाइवाए पञ्चक्खाए जाव परिग्गहे । तं इयाणि पिणं तस्सेव भगवओ अन्तिए सव्वं पाणाइवायं पच्चक्खामि जाव परिग्गहं, सव्वं कोहं जाव मिच्छादसणसल्लं, अकरणिज्जं जोगं पञ्चक्खामि, चउव्विहं पि आहारं जावज्जीवाए पञ्चक्खामि, जं पि य मे सरीरं इ8 जाव फुसन्तुत्ति एवं पि य णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकटु आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववायसभाए जाव वण्णओ ॥ तए णं से सूरियामे देवे अहुणोववन्नए चेव समाणे पञ्चविहाए पजत्तीए पज्जत्तिभावं गच्छइ । तं जहा-आहारपज्जत्तीए सरीरपजत्तीए इन्दियपजत्तीए आणपाणपज्जत्तीए भासामणपजत्तीए । तं एवं खलु भो सूरियामेणं देवेणं सा दिव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागए" ॥ ७६ ॥ “सूरियाभस्स णं भन्ते ! देवस्स केवइयं कालं ठिई पन्नत्ता?” “गोयमा! चत्तारि पलिओवमाइं ठिई पन्नत्ता" । “से णं सूरियामे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहिं गमिहिइ, कहिं उववजिहिइ ?" गोयमा ! महाविदेहे वासे जाणि इमाणि कुलाणि भवन्ति, तं जहाअढाई दित्ताइं विउलाई वित्थिण्णविपुलभवणसयणासणजाणवाहणाई बहुधणबहुजायरूवरययाइं आओगपओगसंपउत्ताई विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाई बहुजणस्स अपरिभूयाई, तत्थ अन्नयरेसु कुलेसु पुत्तत्ताए पञ्चायाइस्सइ । तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा