________________
सु०विसप्पओगपउंजणं]
सुत्तागमे
९९
भवित्ता पच्छा अरमणिजे भविस्सामि, जहा से वणसण्डे इ वा जाव खलवाडे इ वा । अहं णं सेयवियानयरीपामोक्खाई सत्त गामसहस्साई चत्तारि भागे करिस्सामि । एगं भागं बलवाहणस्स दलइस्सामि, एगं भागं कोट्ठागारे छुभिस्सामि, एगं भागं अन्तेउरस्स दलइस्सामि, एगेणं भागेणं महइमहालयं कूडागारसालं करिस्सामि । तत्थ णं बहहिं पुरिसेहिं दिन्नभइभत्तवेयजेहिं विउलं असणं ४ उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पन्थियपहियाणं परिभाएमाणे २ बहूहिं सीलव्वयगुणव्वयवेरमणपञ्चक्खाणपोसहोववासस्स जाव विहरिस्सामि"त्तिक? जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥ तए णं से पएसी राया कल्लं जाव तेयसा जलन्ते सेयवियापामोक्खाई सत्त गामसहस्साई चत्तारि भाए करेइ । एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उवक्खडावेत्ता बहूणं समण जाव परिभाएमाणे विहरइ ॥ ७४॥ तए णं से पएसी राया समणोवासए जाए अभिगयजीवाजीवे "विहरइ । जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च पुरं च अन्तेउरं च जणवयं च अणाढायमाणे यावि विहरइ । तए णं तीसे सूरियकन्ताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था-"जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिइं च णं रजं च रटुं च जाव अन्तेउरं च ममं च जणवयं च अणाढायमाणे विहरइ । तं सेयं खलु मे पएसिं रायं केण वि सत्थपओगेण वा अग्गिपओगेण वा मन्तप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता सूरियकन्तं कुमारं रज्जे ठवित्ता सयमेव रजसिरिं कारेमाणीए पालेमाणीए विहरित्तए"त्तिकट्ठ एवं संपेहेइ २ त्ता सूरियकन्तं कुमारं सद्दावेइ २ त्ता एवं वयासी-“जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रजं च जाव अन्तेउरं च ममं च जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ । तं सेयं खलु तव पुत्ता! पएसिं रायं केणइ सत्थप्पओगेण वा जाव उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए” । तए णं सूरियकन्ते कुमारे सूरियकन्ताए देवीए एवं बुत्ते समाणे सूरियकन्ताए देवीए एयमद्वं नो आढाइ, नो परियाणाइ, तुसिणीए संचिट्ठइ । तए णं तीसे सूरियकन्ताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था-"मा णं सूरियकन्ते कुमारे पएसिस्स रन्नो इमं ममं रहस्सभेयं करिस्सइ"त्तिकटु पएसिस्स रनो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अन्तराणि य पडिजागरमाणी २ विहरइ । तए णं सूरियकन्ता देवी अन्नया कयाइ पएसिस्स रन्नो अन्तरं जाणइ २ त्ता असणं जाव साइमं सव्ववत्थगन्धमल्लालंकारं