________________
९४
सुत्तागमे
[रायपसेणइयं णं केसी कुमारसमणे पएसिं रायं एवं वयासी-"जाणासि णं तुमं पएसी ! कइ परिसाओ पन्नत्ताओ?” “भन्ते ! जाणामि, चत्तारि परिसाओ पन्नत्ता। तं जहाखत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा" । "जाणासि णं तुमं पएसी राया! एयासिं चउण्हं परिसाणं कस्स का दण्डनीई पन्नत्ता?" "हन्ता जाणामि । जे णं खत्तियपरिसाए अवरज्झइ से णं हत्थच्छिन्नए वा पायच्छिन्नए वा सीसच्छिन्नए वा सूलाइए वा एगाहच्चे कूडाहच्चे जीवियाओ ववरोविज्जइ । जे णं गाहावइपरिसाए अवरज्झइ से णं तएण वा वेढेण वा पलालेण वा वेढित्ता अगणिकाएणं झामिजइ । जे णं माहणपरिसाए अवरज्झइ से णं अणिवाहिं अकन्ताहिं जाव अमणामाहिं वग्गूहिँ उवालम्भित्ता कुण्डियालञ्छणए वा सुणगलञ्छणए वा कीरइ, निव्विसए वा आणविजइ । जे णं इसिपरिसाए अवरज्झइ से णं नाइअणिट्ठाहिं जाव नाइअमणामाहिं वग्गूहिँ उवालब्भइ” । “एवं च ताव पएसी ! तुमं जाणासि, तहा वि णं तुमं ममं वामवामेणं दण्डंदण्डेणं पडिकूलंपडिकूलेणं पडिलोमंपडिलोमेणं विवच्चासंविवञ्चासेणं वसि”। तए णं पएसी राया केसि कुमारसमणं एवं वयासी-“एवं खलु अहं देवाणुप्पिएहिं पढमिल्लएणं चेव वागरणेणं संलत्ते । तए णं मम इमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पजित्था-जहा जहा णं एयस्स पुरिसस्स वामवामेणं जाव विवच्चासंविवच्चासेणं वहिस्सामि, तहा तहा णं अहं नाणं च नाणोवलम्भं च करणं च करणोवलम्भं च दंसणं च दंसणोवलम्भं च जीवं च जीवोवलम्भं च उवलभिस्सामि । तं एएणं कारणेणं अहं देवाणुप्पियाणं वामंवामेणं जाव विवच्चासंविवच्चासेणं वट्टिए"। तए णं केसी कुमारसमणे पएसीराय एवं वयासी-"जाणासि णं तुमं पएसी ! कइ ववहारगा पन्नत्ता?" "हन्ता जाणामि, चत्तारि ववहारगा पन्नत्ता-देइ नामेगे नो सन्नवेइ, सन्नवेइ नामेगे नो देइ, एगे देइ वि सन्नवेइ वि, एगे नो देइ नो सन्नवेइ” । “जाणासि णं तुमं पएसी! एएसिं चउण्हं पुरिसाणं के ववहारी के अव्ववहारी?” "हन्ता जाणामि, तत्थ णं जे से पुरिसे देइ नो सन्नवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे नो देइ सन्नवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे देइ वि सन्नवेइ वि से णं पुरिसे ववहारी, तत्थ णं जे से पुरिसे नो देइ नो सन्नवेइ से णं अववहारी' । “एवामेव तुमं पि ववहारी, नो चेव णं तुमं पएसी! अववहारी" ॥ ६९ ॥ तए णं पएसी राया केसि कुमारसमणं एवं वयासी-"तुझे णं भन्ते ! इय छेया दक्खा जाव उवएसलद्धा । समत्था णं भन्ते ! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवट्टित्ताणं उवदंसित्तए ?" । तेणं कालेणं तेणं समएणं पएसिस्स रन्नो अदूरसामन्ते वाउकाए संवुत्ते, तणवणस्सइकाए