________________
केसिणा परिसाभेयपुच्छा] सुत्तागमे असणं साहेमित्तिकटु जेणेव जोइभायणे तेणेव उवागच्छइ, जोइभाइणे जोइं विज्झायमेव पासइ । तए णं से पुरिसे जेणेव से कढे तेणेव उवागच्छद् २ त्ता तं कर्ट सव्वओ समन्ता समभिलोएइ, नो चेव णं तत्थ जोइं पासइ । तए णं से पुरिसे परियर बन्धइ, फरसुं गिण्हइ, तं कळं दुहाफालियं करेइ, सव्वओ समन्ता समभिलोएइ, नो चेव णं तत्थ जोइं पासइ । एवं जाव संखेजफालियं करेइ, सव्वओ समन्ता समभिलोएइ, नो चेव णं तत्थ जोइं पासइ । तए णं से पुरिसे तंसि कटुंसि दुहाफालिए वा जाव संखेनफालिए वा जोई अपासमाणे सन्ते तन्ते परितन्ते निविण्णे समाणे परसुं एगन्ते एडेइ २ त्ता परियरं मुयइ २ त्ता एवं वयासी-'अहो मए तेसिं पुरिसाणं असणे नो साहिए'त्तिक ओहयमणसंकप्पे चिन्तासोगसागरसंपविढे करयलपल्हत्थमुहे अज्झाणोवगए भूमिगयदिट्ठिए झियाइ । तए णं ते पुरिसा कट्ठाइं छिन्दन्ति २ त्ता जेणेव से पुरिसे तेणेव उवागच्छन्ति २ त्ता तं पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासन्ति २ त्ता एवं वयासी-'किं णं तुमं देवाणुप्पिया ! ओहयमणसंकप्पे जाव झियायसि ?' । तए णं से पुरिसे एवं वयासी-'तुज्झे णं देवाणुप्पिया ! कट्ठाणं अडविं अणुपविसमाणा ममं एवं वयासी-'अम्हे णं देवाणुप्पिया ! कट्ठाणं अडविं जाव पविट्ठा । तए णं अहं तत्तो मुहुत्तन्तरस्स तुज्झं असणं साहेमित्तिकठ्ठ जेणेव जोई जाव झियामि' । तए णं तेसिं पुरिसाणं एगे पुरिसे छेए दक्खे पत्तठे जाव उवएसलद्धे, ते पुरिसे एवं वयासी-'गच्छह णं तुज्झे देवाणुप्पिया! व्हाया हव्वमागच्छेह, जाणं अहं असणं साहेमि' त्तिकद्दु परियरं बन्धइ २ त्ता परसुं गिण्हइ २ त्ता सरं करेइ, सरेण अरणिं महेइ, जोइं पाडेइ २ त्ता जोइं संधुक्खेइ, तेसिं पुरिसाणं असणं साहेइ। तए णं ते पुरिसा व्हाया जेणेव से पुरिसे तेणेव उवागच्छन्ति । तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ । तए णं ते पुरिसा तं विउलं असणं ४ आसाएमाणा वीसाएमाणा जाव विहरन्ति । जिमियभुत्तुत्तरागया वि य णं समाणा आयन्ता चोक्खा परमसुइभूया तं पुरिसं एवं वयासी-'अहो णं तुमं देवाणुप्पिया! जड्डे मूढे अपण्डिए निम्विन्नाणे अणुवएसलद्धे, जेणं तुम इच्छसि कटुंसि दुहाफालियंसि वा० जोइं पासित्तए'। से एएणटेणं पएसी ! एवं वुच्चइ मूढतराए णं तुमं पएसी ताओ तुच्छतराओ” ॥८॥६॥ तए णं पएसी राया केसि कुमारसमणं एवं वयासी-"जुत्तए णं भन्ते ! तुब्भं इय छेयाणं दक्खाणं युद्धाणं कुसलाणं महामईणं विणीयाणं विन्नाणपत्ताणं उवएसलद्धाणं अहं इमीसे महालियाए महच्चपरिसाए मज्झे उच्चावएहिं आउसेहिं आउसित्तए, उच्चावयाहिं उद्धंसणाहिं उद्धंसित्तए, एवं निब्भञ्छणाहिं० निच्छोडणाहिं ० ?' । तए