________________
सुत्तागमे
८२
[रायपसेणइयं रहं ठवेइ २ ता रहाओ पचोरुहइ २ त्ता बहाए अप्प० उप्पि पासायवरगए फुटमाणेहिं मुइङ्गमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवनच्चिज्जमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इढे सद्दकरिस जाव विहरइ ॥ ५४ ॥ तए णं केसीकुमारसमणे अन्नया कयाइ पाडिहारियं पीढफलगसेज्जासंथारगं पञ्चप्पिणइ २ त्ता सावत्थीओ नयरीओ कोट्ठगाओ उजाणाओ पडिनिक्खमइ २ त्ता पञ्चहिं अणगारसएहिं जाव विहरमाणे जेणेव केइयअद्धे जणवए जेणेव सेयविया नयरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ २ त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ५५ ॥ तए णं सेयवियाए नयरीए सिंघाडग महया जणसद्दे इ वा परिसा निग्गच्छइ । तए णं ते उज्जाणपालगा इमीसे कहाए लट्ठा समाणा हटतुट्ठ जाव हियया जेणेव केसी कुमारसमणे तेणेव उवागच्छन्ति २ त्ता केसि कुमारसमणं वन्दन्ति नमंसन्ति वं० २ त्ता अहापडिहवं उग्गहं अणुजाणन्ति. पाडिहारिएणं जाव संथारएणं उवनिमन्तेन्ति० नामं गोयं पुच्छन्ति० ओधारेन्ति० एगन्तं अवकमन्ति २ त्ता अन्नमन्नं एवं वयासी-“जस्स णं देवाणुप्पिया ! चित्ते सारही दंसणं कंखइ० जस्स णं नामगोयस्स वि सवणयाए हतुह जाव हियए भवइ. से णं एस केसी कुमारसमणे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए नयरीए बहिया मियवणे उजाणे अहापडिरूवं जाव विहरइ । तं गच्छामो णं देवाणुप्पिया! चित्तस्स सारहिस्स एयमढे पियं निवेएमो, पियं से भवउ” । अन्नमन्नस्स अन्तिए एयमढें पडिसुणन्ति । जेणेव सेयविया नयरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्ते सारही तेणेव उवागच्छन्ति २ त्ता चित्तं सारहिं करयल जाव वद्धान्ति २ त्ता एवं वयासी-“जस्स णं देवागुप्पिया ! दंसणं कंखन्ति जाव अभिलसन्ति, जस्स णं नामगोयस्स वि सवणयाए हट्ट जाव भवह, से णं अयं केसी कुमारसमणे पुव्वाणुपुट्विं चरमाणे 'समोसढे जाव विहरइ ॥ ५६ ॥ तए णं से चित्ते सारही तेसिं उजाणपालगाणं अन्तिए एयमढे सोच्चा निसम्म हट्ठतुट्ठ जाव आसणाओ अब्भुढेइ, पायपीढाओ पच्चोरुहइ २ त्ता पाउयाओ
ओमुयइ २ त्ता एगसाडियं उत्तरासङ्गं करेइ । अञ्जलिमउलियग्गहत्थे केसिकुमारसमणाभिमुहे सत्तट्ट पयाइं अणुगच्छइ २ त्ता करयलपरिग्गहियं० सिरसावत्तं मत्थए अञ्जलिं कट्ठ एवं वयासी-“नमोत्थु णं अरहन्ताणं जाव संपत्ताणं । नमोत्थु णं केसिस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवएसगस्स । वन्दामि णं भगवन्तं तत्थगयं इहगए। पासउ में” त्तिकठ्ठ वन्दइ नमसइ । ते उजाणपालए विउलेणं वत्थगन्धमल्लालंकारेणं सक्कारेइ संमाणेइ विउलं जीवियारिहं पीइदाणं दलयइ २ ता पडिविसज्जेइ २ त्ता