________________
७६
सुत्तागमे
[रायपसेणइयं रन्नो रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अन्तेउरं च जणवयं च सयमेव पञ्चुवेक्खमाणे २ विहरइ ॥ ४४ ॥ तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते नाम सारही होत्था अड्ढे जाव बहुजणस्स अपरिभूए सामदण्डभेयउवप्पयाणअत्थसत्थईहामइविसारए, उप्पत्तियाए वेणइयाए कम्मियाए पारिणामि-- याए चउव्विहाए बुद्धीए उववेए, पएसिस्स रन्नो बहूसु कज्जेसु य कारणेसु य कुडुम्बेसु य मन्तेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलम्बणं चक्खू मेढिभूए पमाणभूए आहारभूए आलम्बणभूए चक्खुभूए सव्वट्ठाणसव्वभूमियासु लद्धपच्चए विइण्णवियारे रजधुराचिन्तए यावि होत्था ॥ ४५ ॥ तेणं कालेणं तेणं समएणं कुणाला नामं जणवए होत्था, रिद्धत्थिमियसमिद्धे० । तत्य णं कुणालाए जणवए सावत्थी नामं नयरी होत्था रिद्धत्थिमियसमिद्धा जाव पडिख्वा । तीसे णं सावत्थीए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए. कोट्ठए नामं उजाणे होत्था, रम्मे जाव पासादीए ४ । तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अन्तेवासी जियसत्तू नामं राया होत्था, महया हिमवन्त जाव विहरइ। तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं सजावेइ २ त्ता चित्तं सारहिं सद्दावेइ २ त्ता एवं वयासी-“गच्छ णं चित्ता ! तुमं सावत्थिं नयरिं। जियसत्तुस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि । जाइं तत्थ रायकजाणि य रायकिच्चाणि य रायनीईओ य रायववहारा य ताइं जियसत्तुणा सद्धिं सयमेव पञ्चुवेक्खमाणे विहराहि"त्तिक? विसजिए ॥ ४६ ॥ तए णं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हट्ट जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेण्हइ २ ता पएसिस्स रन्नो जाव पडिनिक्खमइ २ त्ता सेयवियं नयरिं मझंमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता तं महत्थं जाव पाहुडं ठवेइ २ त्ता कोडुम्बियपुरिसे सद्दावेइ २ त्ता एवं वयासी-"खिप्पामेव भो देवाणुप्पिया ! सच्छत्तं जाव चाउरघण्टं आसरहं जुत्तामेव उवट्ठवेह जाव पञ्चप्पिणह" । तए णं ते कोडुम्बियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं जाव जुद्धसज्जं चाउग्घण्टं आसरहं जुत्तामेव उवट्ठवेन्ति, तमाणत्तियं पञ्चप्पिणन्ति । तए णं से चित्ते सारही कोडुम्बियपुरिसाणं अन्तिए एयमढे जाव हियए हाए संनद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टिए पिणद्धगेवेजे बद्धआविद्धविमलवरचिंधपट्टे गहियाउहपहरणे तं महत्थं जाव पाहुडं गेण्हइ २ त्ता जेणेव चाउरघण्टे आसरहे तेणेव उवागच्छइ २ त्ता चाउरघण्टं आसरहं दुरुहइ २ त्ता बहूहिं पुरिसेहिं संनद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिखुडे सकोरिण्टमल्लदामेणं छत्तेणं धरिजमाणेणं २ मया भडचडगररहपहकरविन्दपरिक्खित्ते