________________
आभिओगिय विउव्वणं ]
सुत्तागमे
वणसंडेण सव्वओ समता संपरिक्खित्ते । तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पन्नत्ता । तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिद्वंति, तत्थ णं सूरियाभस्स देवस्स सुबहु अभिसेयभंडे संनिखित्ते चिट्ठइ, अटुट्ठ मंगलगा तहेब । तीसे णं अभिसेगसभाए उत्तरपुरत्थिमेणं एत्थ णं अलंकारियसभा पण्णत्ता जहा सभा सुहम्मा, मणिपेढिया अट्ठ जोयणाई सीहासणं सपरिवारं, तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठइ, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरत्थिमेणं एत्थ णं महेगा ववसायसभा पण्णत्ता, जहा उववायसभा जाव सीहासणं सपरिवारं मणिपेढिया अट्ठ मंगलगा०, तत्थ णं सूरियाभस्स देवस्स एत्थ महेगे पोत्थयरयणे सन्निक्खित्ते चिट्ठा, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा - रिट्ठामईओ कंबियाओ तवणिज्जमए दोरे नाणामणिमए गंठी रयणामयाई पत्तगाई वेरुलियमए लिप्पासणे रिट्ठामए छादणे तवणिज्जमई संकला रिट्ठामई मसी वइरामई लेहणी रिट्ठामयाई अक्खराई धम्मिए लेक्खे । ववसायसभाए णं उवरिं अह मंगलगा, तीसे णं ववसायसभाए उत्तरपुरत्थिमेणं एत्थ णं नंदा पुक्खरिणी पण्णत्ता हरयसरिसा ॥ ३७ ॥ तेणं कालेणं तेणं समएणं सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पजत्तीभावं गच्छइ, तंजहा - आहारपजतीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपजत्तीए भासामणपज्जत्तीए, तए णं से सूरियाभे देवे सयणिज्जाओ अब्भुट्ठेइ २ ता उववायसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छर, जेणेव हरए तेणेव उवागच्छइ २ ता हर अणुपयाहिणीकरेमाणे २ पुरथिमिल्लेणं तोरणेणं अणुपविसइ २ त्ता पुरत्थिमिल्लेणं तिसोवाणपडिवणं पम्बोरुहइ २ ता जलावगाहं जलमजणं करेइ २ त्ता जलकि करेइ २त्ता जलाभिसेयं करेड़ २ त्ता आयंते चोक्खे परमसुईभूए हरयाओ पचोत्तरइ २ त्ता जेणेव अभिसेयसभा तेणेव उवागच्छर तेणेव उवागच्छित्ता अभिसेयसभं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं दारेणं अणुपविसइ अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छछ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुसन्निने । तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्नंगा देवा आभिओगिए देवे सहावेंति सद्दावित्ता एवं वयासी - खिप्पामेव भो ! देवाणुप्पिया ! सूरियाभस्स देवरस महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवद्ववेह । तए णं ते आभिओगिया देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वृत्ता समाणा हट्ठ जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु 'एवं देवो ! तह त्ति आणाए विणएणं वयणं
६९