________________
सुत्तागमे
५४
[रायपसेणइयं यग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचयाणं उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्थंतचित्तचिल्ललगनियंसणाणं एगावलिकण्ठरइयसोभंतवच्छपरिहत्थभूसणाणं अट्ठसयं णट्टसज्जाणं देवकुमाराणं णिग्गच्छइ । तयणंतरं च णं नानामणि० जाव पीवरं पलंबं वामं भुयं पसारेइ तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरण. दुहओ संवेल्लियग्ग० आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुईणं नानामणिरयणभूसणविराइयंगमंगाणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणं सिंगारा० हसियभणिय० गहियाउजाणं अट्ठसयं नट्टसजाणं देवकुमारियाणं णिग्गच्छइ । तए णं से सूरियाभे देवे अट्ठसयं संखाणं विउव्वइ अट्ठसयं संखवायाणं विउव्वइ, अ० सिंगाणं वि० अ० सिंगवायाणं वि०, अ० संखियाणं वि० अ० संखियवायाणं वि०, अ० खरमुहीणं वि० अ० खरमुहिवायाणं वि०, अ० पेयाणं वि० अ० पेयावायगाणं वि०, अ० पिरिपिरियाणं वि० अ० पिरिपिरियावायगाणं वि० एवमाइयाइं एगूणपण्णं आउजविहाणाई विउव्वइ । तए णं ते बहवे देवकुमारा य देवकुमारियाओ य सद्दावेइ । तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियामेणं देवेणं सद्दाविया समाणा हट्ट जाव जेणेव सूरियाभे देवे तेणेव उवागच्छंति तेणेव उवागच्छित्ता सूरियामं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-'संदिसंतु णं देवाणुप्पिया! जं अम्हेहिं कायव्वं' । तए णं से सूरियाभे देवे ते बहवे देवकुमारे य देवकुमारीओ य एवं वयासी-'गच्छह णं तुब्भे देवाणुप्पिया ! समणं भगवंतं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेह करित्ता वंदह नमंसह वंदित्ता नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविड्डि दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं णट्टविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह । तए णं ते बहवे देवकुमारा देवकुमारीओ य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठ जाव करयल० जाव पडिसुणंति पडिसुणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमाइया समणा निग्गंथा तेणेव उवागच्छंति । तए णं ते बहवे देवकुमारा देवकुमारीओ य समामेव समोसरणं करेंति करित्ता समामेव अवणमंति अवणमित्ता समामेव उन्नमंति एवं सहियामेव ओनमंति एवं सहियामेव उन्नमंति सहियामेव उण्णमित्ता संगयामेव ओनमंति संगयामेव उन्नमंति उन्नमित्ता थिमियामेव ओणमंति थिमियामेव उन्नमंति समामेव पसरंति पसरित्ता समामेव आउजविहाणाइं गेण्हंति समामेव पवाएंसु पगाइंसु पणच्चिंसु । किं ते? उरेणं मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरे