________________
सूरियाभविउव्वणा] सुत्तागमे धम्म सोच्चा निसम्म हतुट्ठ जाव हयहियए उठाए उढेइ उद्वित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-अहं णं भंते ! सूरियाभे देवे किं भवसिद्धिए अभवसिद्धिए ? सम्मदिट्ठी मिच्छादिट्ठी ? परित्तसंसारिए अणंतसंसारिए ? सुलभबोहिए दुल्लभबोहिए? आराहए विराहए ? चरिमे अचरिमे ? ॥२१॥ सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वयासी-सरियामा ! तुमं णं भवसिद्धिए नो अभवसिद्धिए जाव चरिमे णो अचरिमे। तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणदिए परमसोमणस्सिए समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी--तुब्भे णं भंते ! सव्वं जाणह सव्वं पासह, सव्वओ जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम पुचि वा पच्छा वा मम एयारूवं दिव्वं देविढेि दिव्वं देवजुई दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयंति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमाइयाणं समणाणं निग्गंथाणं दिव्वं देविढेि दिव्यं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसित्तए ॥२२॥ तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयम8 णो आढाइ णो परियाणइ तुसिणीए संचिठ्ठइ । तए णं से सूरियाभे देवे समणं भगवन्तं महावीरं दोच्चं पि तच्च पि एवं वयासी—तुब्भे णं भंते ! सव्वं जाणह जाव उवदंसित्तएत्तिकमु समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता उत्तरपुरत्थिमं दिसीभागं अवकमइ अवकमित्ता वेउव्वियसमुग्धाएणं समोहणइ समोहणित्ता संखिज्जाइं जोयणाई दण्डं निस्सिरइ २ त्ता अहावायरे० अहासुहुमे० । दोच्च पि वेउव्वियसमुग्घाएणं जाव बहुसमरमणि भूमिभागं विउव्वइ । से जहा नामए आलिंगपुक्खरे इ वा जाव मणीणं फासो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमण्डवं विउव्वइ अणेगखंभसयसंनिविढे वण्णओ अन्तो बहुसमरमणिजं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वइ । तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिट्ठन्ति । तए णं से सूरियामे देवे समणस्स भगवओ महावीरस्स आलोए पणामं करेइ करित्ता 'अणुजाणउ मे भगवंतिकहु सीहासणवरगए तित्थयराभिमुहे संणिसण्णे । तए णं से सूरियामे देवे तप्पढमयाए नानामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसिंतविरइयमहाभरणकडगतुडियवरभूसणुज्जलं पीवरं पलम्बं दाहिणं भुयं पसारेइ तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियणिज्जोयाणं दुहओ संवेल्लि