________________
सुत्तागमे
[आवस्सयसुत्तं दारासंघट्टणाए मंडीपाहुडियाए बलिपाहुडियाए ठवणापाहुडियाए संकिए सहसागारिए अणेसणाए पाणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छाकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगसंसठ्ठहडाए रयसंसठ्ठहडाए पारिसाडणियाए पारिट्ठावणियाए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिग्गहियं परिभुत्तं वा जं न परिट्ठवियं तस्स मिच्छामि दुक्कडं ॥ ४ ॥ पडिकमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमजणाए दुप्पमजणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ ५ ॥ पडिकमामि एगविहे असंजमे । पडिकमामि दोहिं बंधणेहिं-रागधणेणं, दोसबंधणेणं । पडिकमामि तिहिं दंडेहि-मणदंडेणं, वयदंडेणं, कायदंडेणं । पडिकमामि तिहिं गुत्तीहिं-मणगुत्तीए, वयगुत्तीए, कायगुत्तीए । पडिकमामि तिहिं सल्लेहि-मायासल्लेणं, नियाणसल्लेणं, मिच्छादसणसल्लेणं । पडिकमामि तिहिं गारवेहि-इड्ढीगारवेणं, रसगारवेणं, सायागारवेणं । पडिकमामि तिहिं विराहणाहि-णाणविराहणाए, दंसणविराहणाए, चरित्तविराहणाए । पडिकमामि चउहिं कसाएहि-कोहकसाएणं, माणकसाएणं, मायाकसाएणं, लोभकसाएणं । पडिकमामि चउहिं सण्णाहि-आहारसण्णाए, भयसण्णाए, मेहुणसण्णाए, परिग्गहसण्णाए । पडिकमामि चउहिं विकहाहि-इत्थीकहाए, भत्तकहाए, देसकहाए, रायकहाए । पडिकमामि चउहिं झाणेहि-अट्टेणं झाणेणं, रुद्देणं झाणेणं, धम्मेणं झाणेणं, सुक्केणं झाणेणं । पडिकमामि पंचहिं किरियाहि-काइयाए, अहिगरणियाए, पाउसियाए, परितावणियाए, पाणाइवायकिरियाए । पडिकमामि पंचहिं कामगुणेहि-सद्देणं, रूवेणं, गंधेणं, रसेणं, फासेणं । पडिकमामि पंचहिं महव्वएहि-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं । पडिकमामि पंचहिं समिईहिं-इरियासमिईए, भासासमिईए, एसणासमिईए, आयाणभंडमत्त निक्खेवणासमिईए, उच्चारपासवणखेलजल्लसिंघाणपारिठावणियासमिईए । पडिकमामि छहिं जीवनिकाएहिं-पुढविकाएणं, आउकाएणं, तेउकाएणं, वाउकाएणं, वणस्सइकाएणं, तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए, णीललेसाए, काउलेसाए, तेउलेसाए, पम्हलेसाए, सुक्कलेसाए । पडिकमामि सत्तहिं भयट्ठाणेहि, अहिं मयहाणेहिं, णवहिं बंभचेरगुत्तीहिं, दसविहे समणधम्मे, एगारसहिं उबासगपडिमाहिं, बारसहिं भिक्खू )खुपडिमाहि, तेरसहिं किरियाठाणेहिं, चउ(द)इसहिं भूयगामेहिं, पण्णरसहिं परमाहम्मिएहिं, सोलसहिं गाहासोलस(ए)हिं, सत्तरसविहे असंजमे, अट्ठारसविहे