________________
सुत्तागमे
[अणुओगदारसुत्तं ससमए परसमए आघविजइ जाव उवदंसिज्जइ । सेत्तं ससमयपरसमयवत्तव्वया । इयाणी को णओ कं वत्तव्वयं इच्छइ ? तत्थ णेगमसंगहववहारा तिविहं वत्तव्वयं इच्छंति, तंजहा-ससमयवत्तव्वयं १ परसमयवत्तव्ययं २ ससमयपरसमयवत्तव्वयं ३ । उजुसुओ दुविहं वत्तव्वयं इच्छइ, तंजहा-ससमयवत्तव्वयं १ परसमयवत्तव्वयं २ । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविठ्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, नत्थि तिविहा वत्तव्वया । तिणि सद्दणया एगं ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया । कम्हा ? जम्हा परसमए अणढे अहेऊ असब्भावे अकिरिए उम्मग्गे अणुवएसे मिच्छादसणमितिकट्ठ । तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । सेत्तं वत्तव्वया ॥ १४८ ॥ से किं तं अत्थाहिगारे ? अत्थाहिगारेजो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा-गाहा-सावजजोगविरई, उकित्तण गुणवओ य पडिवत्ती । खलियस्स निंदणा वण-, तिगिच्छ गुणधारणा चेव ॥ १ ॥ सेत्तं अत्थाहिगारे ॥ १४९ ॥ से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । तंजहा-णामसमोयारे १ ठवणासमोयारे २ दव्वसमोयारे ३ खेत्तसमोयारे ४ कालसमोयारे ५ भावसमोयारे ६ । णामठवणाओ पुव्वं वण्णियाओ जाव सेत्तं भवियसरीरदव्वसमोयारे । से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे ? जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे तिविहे पण्णत्ते । तंजहा-आयसमोयारे १ परसमोयारे २ तदुभयसमोयारे ३ । सव्वदव्वा वि णं आयसमोयारेणं आयभावे समोयरंति। परसमोयारेणं जहा कुंडे बदराणि । तदुभयसमोयारे जहा घरे खंभो आयभावे य, जहा घडे गीवा आयभावे य । अहवा जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तंजहा-आयसमोयारे य १ तदुभयसमोयारे य २ । चउसट्ठिया आयसमोयारेणं आयभावे समोयरइ; तदुभयसमोयारेणं बत्तीसियाए समोयरइ आयभावे य । बत्तीसिया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं सोलसियाए समोयरइ आयभावे य । सोलसिया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं अट्ठभाइयाए समोयरइ आयभावे य । अट्ठभाइया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं चउभाइयाए समोयरइ आयभावे य । चउभाइया आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं अद्धमाणीए समोयरइ आयभावे य । अद्धमाणी आयसमोयारेणं आयभावे समोयरइ, तदुभयसमोयारेणं माणीए समोयरइ आयभावे य। सेत्तं जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे । सेत्तं नोआगमओ दव्वसमोयारे ।