________________
ससमयपरसमयवत्तव्यय.] सुत्तागमे
११५५ होइ ? जहण्णएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहण्णयं असंखेज्जासंखेजयं होइ । अहवा उक्कोसए जुत्तासंखेजए स्वं पक्खित्तं जहप्रणयं असंखेजासंखेजयं होइ । तेण परं अजहण्णमणुकोसयाइं ठाणाइं जाव उक्कोसयं असंखेज्जासंखेजयं ण पावइ। उक्कोसयं असंखेजासंखेज्जयं केवइयं होइ ? जहण्णयं असंखेज्जासंखेजयमेत्ताणं रासीणं अण्णमण्णाभासो रूवूणो उक्कोसयं असंखेज्जासंखेजयं होइ । अहवा जहण्णयं परित्ताणतयं रूवूणं उक्कोसयं असंखेजासंखेजयं होइ । जहप्रणयं परित्ताणतयं केवइयं होइ ? जहण्णयं असंखेजासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं परित्ताणंतयं होइ । अहवा उकोसए असंखेज्जासंखेजए रूवं पक्खित्तं जहण्णयं परित्ताणंतयं होइ । तेण परं अजहण्णमणुकोसयाइं ठाणाई जाव उक्कोसयं परित्ताणंतयं ण पावइ । उक्कोसयं परित्ताणतयं केवइयं होइ ? जहण्णयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणतयं होइ । अहवा जहण्णयं जुत्ताणतयं रूबूणं उक्कोसयं परित्ताणतयं होइ । जहण्णयं जुत्ताणंतयं केवइयं होइ ? जहण्णयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणंतयं होइ । अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहण्णयं जुत्ताणतयं होइ । अभवसिद्धिया वि तत्तिया होति । तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्ताणतयं ण पावइ । उक्कोसयं जुत्ताणतयं केवइयं होइ ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ । अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ । जहण्णयं अणंताणतयं केवइयं होइ ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहण्णयं अणंताणतयं होइ । अहवा उक्कोसए जुत्ताणतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होइ । तेण परं अजहण्णमणुकोसयाई ठाणाई । सेत्तं गणणासंखा । से किं तं भावसंखा ? भावसंखा-जे इमे जीवा संखगइनामगोत्ताई कम्माइं वेदेति । सेत्तं भावसंखा । सेत्तं संखापमाणे । सेत्तं भावप्पमाणे । सेत्तं पमाणे ॥ १४७ ॥ पमाणे त्ति पयं समत्तं ॥
से किं तं वत्तव्यया ? वत्तव्बया तिविहा पण्णत्ता । तंजहा-ससमयवत्तव्वया १ परसमयवत्तव्वया २ ससमयपरसमयवत्तव्वया ३ । से किं तं ससमयवत्तव्वया ? ससमयवत्तव्वया-जत्थ णं ससमए आघविजइ, पण्णविज्जइ, परू विजइ, दसिज्जइ, निदंसिजइ, उबदसिज्जइ । सेत्तं ससमयवत्तव्वया । से किं तं परसमयवत्तव्वया ? परसमयवत्तव्यया-जत्थ णं परसमए आघविजइ जाव उवदंसिज्जइ । सेत्तं परसमयवसव्वया । से किं तं ससमयपरसमयवत्तव्बया ? ससमयपरसमयवत्तव्वया-जत्थ णं