________________
.१११०
सुत्तागमे
[अणुओगदारसुत्तं महुरा वि भाणियव्वा । एगगुणकक्खडे जाव अणंतगुणकक्खडे । एवं मउयगरुयलहुयसीयउसिणणिद्धलुक्खा वि भाणियव्वा । सेत्तं पजवणामे । गाहाओ-तं पुण णामं तिविहं, इत्थी पुरिसं णपुंसगं चेव। एएसिं तिण्हं पि(य), अंतम्मि य पावणं वोच्छं ॥ १॥ तत्थ पुरिसस्स अंता, आ ई ऊ ओ हवंति चत्तारि । ते चेव इत्थियाओ, हवंति ओकारपरिहीणा ॥ २ ॥ अंतिय इंतिय उंतिय, अंताउ णपुंसगस्स बोद्धव्वा । एएसिं तिण्हं पि य, वोच्छामि निदंसणे एत्तो ॥ ३ ॥ आगारंतो 'राया', ईगारंतो 'गिरी' य 'सिहरी' य । ऊगारंतो 'विण्हू', 'दुमो' य अंता उ पुरिसाणं ॥ ४ ॥ आगारंता 'माला', ईगारंता 'सिरी' य 'लच्छी' य । ऊगारंता 'जंबू', 'वहू' य अंताउ इत्थीणं ॥५॥ अंकारंतं 'धन्नं', इंकारंतं नपुंसगं 'अत्थि' । उंकारतो ‘पीलु', 'महुँ' च अंता णपुंसाणं ॥ ६॥ सेत्तं तिणामे ॥ १२४ ॥ से किं तं चउणामे ? चउणामे चउव्विहे पण्णत्ते। तंजहा-आगमेणं १ लोवेणं २ पयईए ३ विगारेणं ४ । से किं तं आगमेणं ? आगमेणं-पानि, पैयांसि, कुण्डानि । सेत्तं आगमेणं । से किं तं लोवेणं ? लोवेणं-ते अत्र तेऽत्र, पटो अत्र-पटोऽत्र, घटो अत्र घटोऽत्र । सेत्तं लोवेणं । से किं तं पगईए ? पगईए-अग्नी एतौ, पटू इमौ, शाले एते, माले इँमे । सेत्तं पगईए । से किं तं विगारेणं ? विगारेणं-दण्डस्य+अग्रं=दंडानं, सा+आगता साऽऽगता, दैधि+इदं दधीदं, नदी+इह नदीह, मधु+उदकं-मधूदकं, वधू+ऊहः वधूहः। सेत्तं विगारेणं । सेत्तं चउणामे ॥ १२५ ॥ से किं तं पंचणामे ? पंचणामे पंचविहे पण्णत्ते। तंजहा-नामिकं १ नैपातिकं २ आख्यातिकं ३
औपसर्गिकं ४ मिश्रम् ५ । 'अश्व' इति नामिकं, 'खलु' इति नैपातिकं, 'धावति' इति आख्यातिकं, 'परि' इत्यौपसर्गिकं, 'संयत' इति मिश्रम् । सेत्तं पंचणामे ॥ १२६॥ से किं तं छण्णामे ? छण्णामे छव्विहे पण्णत्ते। तंजहा-उदइए १ उवसमिए २ खइए ३ खओवसमिए ४ पारिणामिए ५ सन्निवाइए ६ । से किं तं उदइए? उदइए दुविहे पण्णत्ते । तंजहा-उदइए य १ उदयनिप्फण्णे य २ । से किं तं उदइए ? उदइए
१ पोम्माइं, २ पयाई, ३ कुंडाइं। ४ ते+अत्थ तेऽत्थ, ५ पडो+अत्थ-पडोऽत्थ, ६ घडो+अत्य घडोऽत्थ । ७ सक्कयउदाहरणाइमिमाइं, अद्धमागहीए-बे+इंदिया बेइंदिया, एवमाइ । ८ 'सक्कए' पाइए-दंड+अरणं दंडारणं एवमाइ, ९ सा+आगया साऽऽगया, १० दहि+इदं-दहीदं, ११ नई+इह-नईह, १२ महु+उदगमहूदगं, १३ वहू+ऊहो-वहूहो। १४ णामियं १ णेवाइयं २ अक्खाइयं ३ ओवस. ग्गियं ४ मिस्सं ५ । 'आस' त्ति णामियं, 'खलु' त्ति णेवाइयं, 'धावइति अक्खाइयं, 'परि' त्ति ओवसग्गिय, 'संजय त्ति मिस्सं ।