________________
कडुयकसायंबिलमहुररसा] सुत्तागमे
११०९ ज्झिमगेवेजए २ हेट्ठिमउवरिमगेवेज्जए ३ । अविसेसिए-मज्झिमगेवेजए । विसेसिए-मज्झिमहेछिमगेवेजए १ मज्झिममज्झिमगेवेज्जए २ मज्झिमउवरिमगेवेजए ३ । अविसेसिए-उवरिमगेवेजए । विसेसिए-उवरिमहेट्ठिमगेवेजए १ उवरिममज्झिमगेवेज्जए २ उवरिमउवरिमगेवेजए ३ । एएसिं सव्वेसिं अविसेसियविसेसियअपज्जत्तगपज्जत्तगभेया भाणियव्वा । अविसेसिए-अणुत्तरोववाइए। विसेसिए-विजयए १ वेजयंतए २ जयंतए ३ अपराजियए ४ सव्वट्ठसिद्धए य ५। एएसि पि सव्वेर्सि अविसेसियविसेसियअपज्जत्तगपज्जत्तगभेया भाणियव्वा । अविसेसिए-अजीवदव्वे । विससिए-धम्मत्थिकाए १ अधम्मत्थिकाए २ आगासत्थिकाए ३ पोग्गलत्थिकाए ४ अद्धासमए ५। अविसेसिए-पोग्गलत्थिकाए। विसेसिए-परमाणुपोग्गले, दुपएसिए, तिपएसिए जाव अणंतपएसिए य । सेत्तं दुणामे ॥ १२३ ॥ से किं तं तिणामे ? तिणामे तिविहे पण्णत्ते । तंजहा-दव्वणामे १ गुणणामे २ पज्जवणामे य ३ । से किं तं दव्यणामे ? दव्यणामे छविहे पण्णत्ते । तंजहा-धम्मत्थिकाए १ अधम्मत्थिकाए २ आगास स्थिकाए ३ जीवत्थिकाए ४ पुग्गलत्थिकाए ५ अद्धासमए य ६ । सेत्तं दव्वणामे । से किं तं गुणणामे ? गुणणामे पंचविहे पण्णत्ते । तंजहा-वण्णणामे १ गंधणामे २ रसणामे ३ फासणामे ४ संठाणणामे ५ । से किं तं वण्णणामे ? वण्णणामे पंचविहे पण्णत्ते । तंजहा-कालवण्णणामे १ नीलवण्णणामे २ लोहियवण्णणामे ३ हालिद्दवण्णणामे ४ सुकिल्लवण्णणामे ५ । सेत्तं वण्णणामे । से किं तं गंधणामे ? गंधणामे दुविहे पण्णत्ते। तंजहा-सुरभिगंधणामे य १ दुरभिगंधणामे य २। नेत्तं गंधणामे । से किं तं रसणामे ? रसणामे पंचविहे पण्णत्ते। तंजहा-तित्तरसणाम १ कटुयरसणामे २ कसायरसणामे ३ अंबिलरसणामे ४ महुररसणामे य ५ । सेत्तं रसणामे । से किं तं फासणामे? फासणामे अट्टविहे पण्णत्ते। तंजहा-कक्खडफासणामे १ मउयफागणामे २ गरुयफासणामे ३ लहुयफासणामे ४ सीयफासणामे ५ उसिणफासणामे ६ णि फासणामे ७ लुकावफासणामे य ८ । सेत्तं फासणामे । से किं तं संठाणणामे ? संठाणणाम पंचविहे पण्णत्ते । तंजहा-परिमंडलसंठाणणामे १ वसंठाणणामे २ संसटाणणामे ३ चाउरेसमंठाणणामे ४ आययसंठाणणामे ५ । सेत्तं संठाणणामे । सेत गुणणामे । से किं तं पजवणामे ? पजवणामे अणेगविहे पण्णत्ते । तंजहा-एगगुणकाला, दुगुणकालए, तिगुणकालए जाव दगगुणकालए, संखिजगुणकालए, असंखिजगुणकालए, अणंतगुणकालए । एवं नीललोहियहालिद्दसुविधा वि भाणियव्वा । एगगुणमुभिगंधे, दुगुणमुरभिगंधे, तिगुणसुरभिगंधे जाव अणंतगुणमुरभिगंधे । एवं दुरभिगंधी वि भाणियव्यो । एगगुणतित्ते जाव अणंतगुणतित्ते । एवं कड यकसायअंबिल