________________
भ० नो० भावोवक्कम०]
सुत्तागमे
निंदणा, वणतिगिच्छ गुणधारणा चेव ॥ १॥ ५९॥ गाहा-आवस्सयस्स एसो, पिंडत्थो वण्णिओ समासेणं । एत्तो एकेकं पुण, अज्झयणं कित्तइस्सामि ॥ १ ॥ तंजहा-सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ । तत्थ पढमं अज्झयणं सामाइयं । तस्स णं इमे चत्तारि अणुओगदारा भवंति, तंजहा-उवक्कमे १ निक्खेवे २ अणुगमे ३ नए ४ ॥ ६० ॥ से किं तं उवक्कमे ? उवक्कमे छबिहे पण्णत्ते । तंजहा-णामोवक्कमे १ ठवणोवक्कमे २ दव्योवक्रमे ३ खेत्तोवक्कमे ४ कालोवक्कमे ५ भावोवक्कमे ६ । णामठवणाओ गयाओ । से किं तं दव्वोवक्कमे ? दव्वोवकमे दुविहे पण्णत्ते । तंजहा-आगमओ य १ नोआगमओ य २ जाव सेत्तं भवियसरीरदव्योवक्कमे । से किं तं जाणगसरीरभवियसरीरवइरित्ते दव्वोवकमे ? जाणगसरीरभवियसरीरवइरित्ते दव्वोवक्कमे तिविहे पण्णत्ते । तंजहा-सचित्ते १ अचित्ते २ मीसए ३ ॥ ६१॥ से किं तं सचित्ते दव्वोवक्कमे ? सचित्ते दव्योवक्कमे तिविहे पण्णत्ते । तंजहा-दुप(ए)याणं १ चउप्पयाणं २ अपयाणं ३ । एकेके पुण दुविहे पण्णत्ते। तंजहा-परिकमे य १ वत्थुविणासे य २ ॥ ६२ ॥ से किं तं दुपयाणं उवक्कमे ? दुपयाणं-नडाणं, नहाणं, जल्लाणं, मलाणं, मुट्ठियाणं, लंबगाणं, कहगाणं, पवगाणं, लासगाणं, आइक्खगाणं, लंखाणं, मंखाणं, तृणइलाणं, तुंबवीणियाणं, का(वडि)वोयाणं, मागहाणं । सेत्तं दुपयाणं उवक्कमे । ॥६३ ॥ से किं तं चउप्पयाणं उवक्कमे ? चउप्पयाणं-आसाणं, हत्थीणं, इच्चाइ । सेत्तं चउम्पयाणं उबकामे ॥ ६४ ॥ से किं तं अपयाणं उवक्कमे ? अपयाणं-अंवाणं, अंबाडगाणं, इचाइ । सेत्तं अपओवक्कमे । सेत्तं सचित्तदव्योवक्कमे ॥ ६५ ॥ से किं तं अचित्तदव्योवकमे ? अचित्तदव्वोवक्कमे- खंडाईणं, गुडाईणं, मच्छंडीणं । सेत्तं अचित्तदव्योवक्रमे ॥६६॥ से किं तं मीसए व्वोवकमे? मीसए दव्वोवकमेसे चेत्र थासगआयंसगाइमंडिए आसाइ। सेत्तं मीसए दव्योवकमे । सेत्तं जाणयसरीरभवियसरीरवइरित्ने दव्योवकमे । सेत्तं नोआगमओ दबोवकामे । सेत्तं दव्योवकमे ॥ ६७ ॥ से किं तं खेत्तोवक्कमे ? खेत्तोवकमे-जं णं हलकुलियाईहिं खेत्ताई उवकमिजंति । सेत्तं खेत्तोवकमे ॥ ६८ ॥ से किं तं कालोवकमे ? कालोवकामेजं णं नालियाईहिं कालस्सोवकमणं कीरद । सेत्तं कालोवक्रमे ॥ ६९ ॥ से किं तं भावोवामे ? भावोबकमे दुविहे पण्णत्ते । तंजहा-आगमओ य १ नोआगमओ य २ । तत्य आगमओ जाणए उवउते । से किं तं नोआगमओ भावोवामे ? नोआगमओ भावोवक्रमे दुविहे पण्णत्ते । तंजहा-पसत्थे य १ अपसत्थे य २ । से किं तं अपसत्थे नोआगमओ भावोवक्कमे ? अपसत्थे नोआगमओ भावोवकमे डोडिणिगणियाअमचा