________________
१०६३
ओहिनाणभेया]
सुत्तागमे विसारए धीरे ॥ ४३ ॥ अड्डभरहप्पहाणे, बहुविहसज्झायसुमुणियपहाणे । अणु
ओगियवरवसभे, नाइलकुलवंसनंदिकरे ॥ ४४ ॥ भूयहियअप्पगब्भे, वंदेऽहं भूयदिन्नमायरिए । भवभयबुच्छेयकरे, सीसे नागजुणरिसीणं ॥ ४५ ॥ सुमुणियनिच्चानिचं, मुमुणियसुत्तत्थधारयं वंदे । सब्भावुब्भावणया-,तत्थं लोहिच्चणामाणं ॥४६॥ अत्थमहत्थक्खाणिं, सुसमणवक्खाणकहणनिव्वाणिं । पयईए महुरवाणिं, पयओ पणमामि दूसगणिं ॥ ४७ ॥ [तवनियमसच्चसंजम-,विणयजवखंतिमद्दवरयाणं । सीलगुणगद्दियाणं, अणुओगजुगप्पहाणाणं ॥ ४८ ॥] सुकुमालकोमलतले, तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीणं, पडिच्छयसएहिं पणिवइए ॥ ४९ ॥ जे अन्ने भगवंते, कालियसुयआणुओगिए धीरे। ते पणमिऊण सिरसा, नाणस्स परूवणं बोच्छं ॥ ५० ॥ सेलघण १ कुडग २ चालणि ३, परिपूणग ४ हंस ५ महिस ६ मेसे ७ य । मसग ८ जलूग ९ बिराली १०, जाहग ११ गो १२ भेरी १३ आभीरी १४ ॥ ५१ ॥ सा समासओ तिविहा पन्नत्ता, तंजहा-जाणिया, अजाणिया, दुब्बियहा । जाणिया जहा-खीरमिव जहा हंसा, जे घुटंति इह गुरुगुणसमिद्धा । दोसे य विवति, तं जाणसु जाणियं परिसं ॥ ५२ ॥ अजाणिया जहा-जा होइ पगइमहुरा, मियछावयसीहकुक्कुडयभूया । रयणमिव असंठविया, अजाणिया सा भवे परिसा ॥ १३ ॥ दुव्वियवा जहा-न य कत्थइ निम्माओ, न य पुच्छइ परिभवस्स दोसेणं । वस्थिव्व वायपुण्णो, फुट्टइ गामिल्य(दुबि)वियड्डो ॥ ५४ ॥ नाणं पंचविहं पन्नत्तं, तंजहा-आभिणिबोहियनाणं, सुयनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं ॥१॥ तं समासओ दुविहं पण्णत्तं, तंजहा-पचक्खं च परोक्खं च ॥२॥ से कि तं पञ्चक्खं? पच्चक्खं दुविहं पण्णत्तं, तंजहा-इंदियपचक्खं नोइंदियपचक्खं च ॥३॥ से किं नं इंदियपच्चक्खं ? इंदियपचक्खं पंचविहं पण्णत्तं, तंजहा-सोइंदियपचक्वं चक्खिदियपच्चरव घाणिंदियपञ्चकन्वं जिभिदिय पञ्चरखं फासिंदियपञ्चकग्वं, से तं इंदियपञ्चक्वं ॥ ४॥ से किं तं नो इंदियपचक्खं ? नोइंदियपवाक्खं तिविहं पण्णत्तं, जहा
ओहिनाणपञ्चकन्वं मणपजवनाणपन्चक्खं केवलनाणपञ्चक्खं ॥५॥ से किं तं ओहिनाणपचक्खं ? ओहिनाणपञ्चक्खं दुविहं पण्णतं, तंजहा-भवपचढ्यं च खाओवस मियं च ॥ ६ ॥ से किं तं भवपन्चइयं? भवपचइयं दुण्हं, तंजहा-देवाण य नेरझ्याण य ॥ ७ ॥ से किं तं खाओवसमियं ? खाओवममियं दुण्हं, तंजहा-मणूमाण य पंचंदियतिरिक्खजोणियाण य । को हेऊ खाओवसमियं? खाओवसामियं तयावरणिजाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुपजद ॥ ८ ॥ अहबा गुणपडिवनस्स अणगारस्स ओहिनाणं समुप्पजद, तं समासओ छव्हिं