________________
१०६२ सुत्तागमे
[ नंदीसुत्तं सययं, तं संघगुणायरं वंदे ॥ १९ ॥] [वंदे] उसभं अजियं संभव-,मभिनंदणसुमइसुप्पभसुपासं । ससिपुप्फदंतसीयल-,सिजंसं वासुपुजं च ॥ २० ॥ विमलमणंत य धम्मं, संतिं कुंथु अरं च मल्लिं च । मुनिसुव्वयनमिनेमि, पासं तह वद्धमाणं च ॥ २१ ॥ पढमित्थ इंदभूई, बीए पुण होइ अग्गिभूइत्ति । तइए य वाउभूई, तओ वियत्ते सुहम्मे य ॥ २२ ॥ मंडियमोरियपुत्ते, अकंपिए चेव अयलभाया य । मेयजे य पहासे [य], गणहरा हुँति वीरस्स ॥ २३ ॥ निव्वुइपहसासणयं, जयइ सया सव्वभावदेसणयं । कुसमयमयनासणयं, जिणिंदवरवीरसासणयं ॥ २४ ॥ सुहम्म अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिजंभवं तहा ॥ २५ ॥ जसभदं तुंगियं वंदे, संभूयं चेव माढरं । भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं ॥ २६ ॥ एलावच्चसगोत्तं, वंदामि महागिरिं सुहत्थिं च । तत्तो कोसियगोत्तं, बहुलस्स सरिव्वयं वंदे ॥ २७ ॥ हारियगुत्तं साइं, च वंदिमो हारियं च सामजं । वंदे कोसियगोत्तं, संडिल्लं अजजीयधरं ॥ २८ ॥ तिसमुद्दखायकित्ति, दीवसमुद्देसु गहियपेयालं । वंदे अज्जसमुई, अक्खुभियसमुद्दगंभीरं ॥ २९॥ भणगं करगं झरगं, पभावगं णाणदंसणगुणाणं । वंदामि अज्जमगुं, सुयसागरपारगं धीरं ॥ ३० ॥ विंदामि अजधम्म, तत्तो वंदे य भगुत्तं च । तत्तो य अजवइरं, तवनियमगुणेहिं वइरसमं ॥ ३१ ॥ वंदामि अजरक्खिय-,खमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूओ, अणुओगो रक्खिओ जेहिं ॥ ३२ ॥] नाणम्मि दंसणम्मि य, तविणए णिच्चकालमुज्जुत्तं । अजं नंदिलखमणं, सिरसा वंदे पसन्नमणं ॥ ३३ ॥ वटर वायगवंसो, जसवंसो अजनागहत्थीणं । वागरणकरणभंगिय-,कम्मप्पयडीपहाणाणं ॥ ३४ ॥ जञ्चजणधाउसमप्पहाण, मुद्दियकुवलयनिहाणं । वड्डउ वायगवंसो, रेवइनक्खत्तनामाणं ॥ ३५॥ अयलपुरा णिक्खंते, कालियसुयआणुओगिए धीरे । बंभद्दीवगसीहे, वायगपयमुत्तमं पत्ते ॥ ३६ ॥ जेसि इमो अणुओगो, पयरइ अन्जावि अड्डभरहम्मि । बहुनयरनिग्गयजसे, ते वंदे खंदिलायरिए ॥ ३७॥ तत्तो हिमवंतमहंतविक्कमे, धिइपरक्कममणंते । सज्झायमणंतधरे, हिमवंते वंदिमो सिरसा ॥ ३८ ॥ कालियसुयअणुओगस्स धारए, धारए य पुव्वाणं । हिमवंतखमासमणे, वंदे णागज्जुणायरिए ॥ ३९ ॥ मिउमद्दवसंपन्ने, आणुपुव्विवायगत्तणं पत्ते । ओहसुयसमायारे, नागजुणवायए वंदे ॥ ४० ॥ [गोविंदाणंपि नमो, अणुओगे विउलधारिणिंदाणं । णिचं खंतिदयाणं, परूवणे दुल्लभिंदाणं ॥ ४१ ॥ तत्तो य भूयदिन्नं, निच्चं तवसंजमे अनिविणं । पंडियजणसामण्णं, वंदामो संजमविहिण्णु ॥ ४२ ॥] वरकणगतवियचंपग-,विमउलवरकमलगब्भसरिवने। भवियजणहिययदइए, दयागुण