________________
अ० ३६ कंदप्पाइअसब्भावणाओ ] सुत्तागमे
नेणं, वसई सागरोवमा ॥ २३३ ॥ बावीसं सागराई, उक्कोसेण ठिई भवे । अच्चुयम्मि जहनेणं, सागरा इक्कीसई ॥ २३४ ॥ तेवीस सागराई, उक्कोसेण ठिई भवे । पढमंमि जहन्नेणं, बावीसं सागरोवमा ॥ २३५ ॥ चउवीस सागराई, उक्कोसेण ठिई भवे । विइयंमि जहन्नेणं, तेवीसं सागरोवमा ॥ २३६ ॥ पणवीस सागराई, उक्कोसेण ठिई भवे । इयंमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३७ ॥ छव्वीस सागराई, उक्कोसेण ठिई भवे । चउत्थंमि जहनेणं, सागरा पणुवीसई ॥ २३८ ॥ सागरा सत्तवीसं तु, उक्कोण ठिई भवे । पंचमंमि जहन्नेणं, सागरा उ छवीसई ॥ २३९ ॥ सागरा अवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २४० ॥ सागरा अणती तु, उक्कोसेण ठिई भवे । सत्तमंमि जहन्नेणं, सागरा अट्टवीसई ॥ २४१ ॥ तीसं तु सागराई, उक्कोसेण ठिई भवे । अनुमंमि जहन्त्रेणं, सागरा अउ - तीस ॥ २४२ ॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमंमि जहनेणं, तीस सागरोवमा ॥ २४३ ॥ तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुं पि विजयाईमु, जहनेणेकतीसई ॥ २४४ ॥ अजहन्नमणुकोसा, तेत्तीसं सागरोवमा । महाविमाणे सव्वट्टे, ठिई एसा वियाहिया ॥ २४५ ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुकोसिया भवे ॥ २४६ ॥ अनंतकाल - मुक्कसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, देवाणं हुज अंतरं ॥ २४७ ॥ अनंतकालमुक्कसं, वासपुहुत्तं जहन्नयं । आणयाईण कप्पाण, गेविजाणं तु अंतरं ॥ २४८ ॥ संखििज्जसागरुक्कोसं वासपुहुत्तं जहन्नयं । अणुत्तराणं देवाणं, अंतरेयं वियाहियं ॥ २४९ ॥ एएसिं वण्णओ चेव, गंधओ रसकासओ । संठाणादेसओ वावि, विहाणाई. सहस्सो ॥ २५० ॥ संसारत्था य सिद्धा य, इय जीवा वियाहिया । रूणि चेरूवी य, अजीवा दुविहा विय ॥ २५१ ॥ इ जीवमजीवे य, सोचा सद्दहिऊण य । सव्वनयाणमणुमए, रमेज संजमे मुणी ॥ २५२ ॥ तओ बहूणि वासाणि, सामण्ण मणुपालिया । इमेण कमजोगेण, अप्पाणं संलिहे मुणी ॥ २५३ ॥ बारसेव उवासाई, संदेहुकोसिया भवे । संवच्छरं मज्जिमिया, छम्मासा य जहनिया ॥ २५४ ॥ पढने वासच उम, विगईनिज्जृहणं करे । बिइए वासचउकमि, विवित्तं तु तवं चरे ॥ २५५ ॥ एगंतरमायामं क संवछरे दुवे । तओ संच्छर तु, नाइविहिं तवं चरे ॥ २५६ ॥ तओ संबद्धं तु, विहिं तु तवं चरे । परिमियं चेव आयामं, तंमि संच्छरे करे ॥ २५७ ॥ कोडीग हियमायाम, 飛 संच्छरे मुणी । मासमासिएणं तु, आहारेण तवं चरे ॥ २५८ ॥ कंदष्पमाभिओगं च, किव्विसिय मोहमासुरतं च । एयाउ दुग्गईओ, मरणंमि विराहिया होति ॥ २५९ ॥
१०५९