________________
३८
सुत्तागमे
[ओववाइयसुतं सिद्धाणं कम्मबीए दड्ढे पुणरवि जम्मुप्पत्ती न भवइ, से तेणटेणं गोयमा! एवं वुच्चइते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिट्ठति । जीवा णं भंते ! सिज्झमाणा कयरंमि संघयणे सिझंति ? गोयमा ! वइरोसभणारायसंघयणे सिझंति, जीवा णं भंते ! सिज्झमाणा कयरंमि संठाणे सिझंति ? गोयमा ! छहं संठाणाणं अण्णयरे संठाणे सिझंति, जीवा णं भंते ! सिज्झमाणा कयरम्मि उच्चत्ते सिझति ? गोयमा ! जहण्णेणं सत्तरयणीओ उक्कोसेणं पंचधणुस्सइए सिझंति, जीवा णं भंत! सिज्झमाणा कयरम्मि आउए सिज्झंति ? गोयमा ! जहण्णेणं साइरेगठ्ठवासाउए उक्कोसेणं पुव्वकोडियाउए सिझंति । अत्थि णं भंते ! इमीसे रयणप्पहाए पुढवीए अहे सिद्धा परिवसंति ? णो इणढे समढे, एवं जाव अहे सत्तमाए, अस्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ? णो इणढे समढे, एवं सव्वनि पुच्छा, ईसाणस्स सणकुमारस्स जाव अच्चुयस्स गेविजविमाणाणं अणुत्तरविमाणाणं, अत्थि णं भंते ! ईसीपब्भाराए पुढवीए अहे सिद्धा परिवसंति ? णो इणढे समढे, से कहि खाइ णं भंते ! सिद्धा परिवसंति ? गोयमा ! इमीसे रयणप्पहाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उर्दू चंदिमसूरियग्गहगणणक्खत्तताराभवणाओ बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उद्धृतरं उप्पइत्ता सोहम्मीसाणसणंकुमारमाहिंदबंभलंगमहासुक्कसहस्सारआणयपाणयआरणञ्चुय तिण्णि य अट्ठारे गेविजविमाणावाससए वीइवइत्ता विजयवेजयंतजयंतअपराजियसव्वट्ठसिद्धस्स य महाविमाणस्स सम्बउवरिल्लाओ थूभियग्गाओ दुवालसजोयणाई अबाहाए एत्थ णं ईसीपब्भारा णाम पुढवी पण्णत्ता पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं सयंसहस्साइं तीसं च सहस्साइं दोण्णि य अउणापण्णे जोयणगए किंचि विसेसाहिए परिरएणं, ईसिपब्भाराए णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अट्ठजोयणाई बाहल्लेणं, तयाऽणंतरं च णं मायाए २ परिहायमाणी २ सव्वेसु चरिमपेरंतेसु मच्छियपत्ताओ तणुयतरा अंगुलस्स असंखेज्जइभागं बाहल्लेणं पण्णता । ईसीपब्भाराए णं पुढवीए दुवालस णामधेजा पण्णत्ता, तंजहा-ईसी इ वा ईसीपब्भारा इ वा तणू इ वा तणुतणू इ वा सिद्धी इ वा सिद्धालए इ वा मुत्ती इ वा मुत्तालए इ वा लोयग्गे इ वा लोयग्गथूभिया इ वा लोयग्गपडिबुज्झणा इ वा सव्यपाणभूयजीवसत्तसुहावहा इ वा । ईसीपब्भारा णं पुढवी सेया संखतलविमलसोलियमुणालदगरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सव्वज्जुणसुवण्णयमई अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिप्पंका णिकंकडच्छाया समरीचिया सुप्पभा