________________
अ० ३२ श्रीभासत्तिपरिच्चायफलं ] सुत्तागमे
१०३९
अह पमायट्टाणणामं बत्तीसइमं अज्झयणं
अचंतकालस्स समूलस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥ १ ॥ नाणस्स सव्वस्स पगासणाए, अन्ना मोहस्स विवजणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥ २ ॥ तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा। सज्झायएतानि सेवणाय, सुत्तत्थसंचिंतणया धिई य ॥ ३ ॥ आहारमिच्छे मियमेस णिज्जं, सहायमिच्छे निउणत्थबुद्धिं । निकेयमिच्छेज विवेगजोग्गं समाहिकामे समणे तवस्सी ॥ ४ ॥ न वा लभेजा निउणं सहायं, गुणाहियं वा गुणओ समं वा । एगो वि पावाई विवज्जयंतो, विहरेज कामेसु असजमाणो ॥ ५ ॥ जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंत ॥ ६ ॥ रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं चजाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ७ ॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ ८ ॥ रागं च दोसं च तहेव मोह, उद्धत्तुकामेण समृलजालं । जे जे वाया पडिवजियव्वा, ते कित्तइस्सामि अहाणुपुव्वि ॥ ९ ॥ रसा पगामं न निसेवियव्वा, पायं रसादित्तिकरा नराणं । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥ १० ॥ जहा दवग्गी पडविणे वणे, समारुओ नोवसमं उवेइ । एवंदियग्गी वि पगामभोइणो, न भयारिस्स हियाय कस्सई ॥ ११ ॥ विवित्तसेज्जासणजंतियाणं, ओमासणाणं दमिइंदियाणं । न रागसत्तू धरिसेइ चित्तं, पराइओ बाहिरिवोस हेहिं ॥ १२ ॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था। एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥ न स्वलावण्णविलासंहासं, न जंपियं इंगियपेहियं वा । इत्थीण चित्तंसि निवेसरत्ता, दहुं वस्से समणे तबस्सी ॥ १४ ॥ असणं चेत्र अपत्थणं च, अचितणं चेत्र अकित्तणं च । इत्थीजणस्सारियक्षाणजुग्गं, हियं सया बंभवए रयाणं ॥ १५ ॥ कामं तु देवीहि विभूसियाहिं, न चाइया खोभइतिगुता । तहा वि एगंतहियं ति नचा, विवित्तवासो मुणिणं पसत्थो ॥ १६ ॥ मोक्खाभिकंखिस्स उ माणवस्स, संसारभीरुस्त ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ १७ ॥ एए य संगे समकमिता दुतरा चैव भवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ कामादिपभवं दुक्खं सव्वस्त लोगस्स सदेवगस्स । जं काइयं माणसिय