________________
१०२८
सुत्तागमे
[ उत्तरज्झयणसुत्तं अह मोक्खमग्गगई णामं अट्ठावीसइमं अज्झयणं
मोक्खमग्गगई तच्चं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा। एस मरगुत्ति पन्नत्तो, जिणेहिं वरदंसिहि ॥ २॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा । एयं मग्गमणुप्पत्ता, जीवा गच्छंति सोग्गइं ॥ ३ ॥ तत्थ पंचविहं नाणं, सुयं आभिनिबोहियं । ओहिनाणं तु तइयं, मणनाणं च केवलं ॥ ४॥ एवं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, नाणं नाणीहि देसियं ॥ ५॥ गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पजवाणं तु, उभओ अस्सिया भवे ॥ ६॥ धम्मो अहम्मो आगासं, कालो पुग्गलजंतवो । एस लोगो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ ७ ॥ धम्मो अहम्मो आगासं, दव्वं इकिकमाहियं । अणंताणि य दव्वाणि, कालो पुग्गलजंतवो ॥ ८ ॥ गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ॥ ९ ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥ ११ ॥ सहधयारउज्जोओ, पहा छायाऽऽतवो इ वा । वण्णरसगंधफासा, पुग्गलाणं तु लक्खणं ॥ १२ ॥ एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥ १३ ॥ जीवाजीवा य बंधो य, पुण्णं पावाऽऽसवो तहा। संवरो निजरा मोक्खो, संतेए तहिया नव ॥ १४ ॥ तहियाणं तु भावाणं, सब्भावे उवएसणं । भावेणं सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥ १५॥ निस्सग्गुवएसरुई, आणरुई सुत्तबीयरुइमेव । अभिगम-वित्थाररुई, किरिया-संखेव-धम्मरुई ॥ १६ ॥ भूयत्थेणाहिगया, जीवाजीवा य पुण्णपावं च । सहसम्मइयासवसंवरो य, रोएइ उ निस्सग्गो ॥ १७ ॥ जो जिणदिढे भावे, चउविहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य, स निसग्गरुइत्ति नायव्वो ॥ १८॥ एए चेव उ भावे, उवइटे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्वो ॥ १९॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो, सो खलु आणारुई नामं ॥ २० ॥ जो सुस्तमहिजंतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायव्चो ॥ २१ ॥ एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं । उदएव्व तेल्लबिंदू, सो बीयरुइत्ति नायव्वो ॥ २२ ॥ सो होइ अभिगमरुई, सुयनाणं जेण अत्थओ दिहूँ । एक्कारस अंगाई, पइण्णगं दिठिवाओ य ॥ २३ ॥ दव्वाण सव्वभावा, सव्वपमाणेहि