________________
अ० ५ उ० २ तेणवण्णणं] सुत्तागमे
९५९ पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । उवसंकमिज भत्तट्ठा, पाणट्ठाए व संजए ॥ १३ ॥ उप्पलं पउमं वावि, कुमुयं वा मगदंतियं । अन्नं वा पुप्फसञ्चित्तं, तं च संलंचिया दए ॥ १४ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, “न मे कप्पइ तारिसं" ॥ १५ ॥ उप्पलं पउमं वावि, कुमुयं वा मगदंतियं । अन्नं वा पुप्फसच्चित्तं, तं च संमद्दिया दए ॥ १६ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, “न मे कप्पइ तारिसं” ॥ १७ ॥ सालयं वा विरालियं, कुमुयं उप्पलनालियं । मुणालियं सासवनालियं, उच्छुखंडं अनिव्वुडं ॥ १८ ॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा। अन्नस्स वावि हरियस्स, आमगं परिवजए ॥ १९ ॥ तरुणियं वा छिवाडिं, आमियं भज्जियं सइं। दितियं पडियाइक्खे, “न मे कप्पइ तारिसं" ॥ २० ॥ तहा कोलमणुस्सिन्नं, वेलुयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवजए ॥ २१ ॥ तहेव चाउलं पिटुं, वियडं वा तत्तनिव्वुडं । तिलपिट्ठपूइपिण्णागं, आमगं परिवज्जए ॥ २२ ॥ कविटुं माउलिंगं च, मूलगं मूलगत्तियं । आमं असत्थपरिणयं, मणसा वि न पत्थए ॥ २३ ॥ तहेव फलमंथूणि, बीयमंथूणि जाणिया । बिहेलगं पियालं च, आमगं परिवज्जए ॥ २४ ॥ समुयाणं चरे भिक्खू , कुलं उच्चावयं सया । नीयं कुलमइकम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमेसिज्जा, न विसीएज पंडिए । अमुच्छिओ भोयणम्मि, मायने एसणारए ॥ २६ ॥ बहुं परघरे अत्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥ २७ ॥ सयणासणवत्थं वा, भत्तं पाणं च संजए । अदितस्स न कुप्पिज्जा, पञ्चक्खे वि य दीसओ ॥ २८ ॥ इत्थियं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइजा, नो य णं फरुसं वए ॥ २९ ॥ जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णमणुचिट्ठइ ॥ ३० ॥ सिया एगइओ लर्बु, लोभेण विणिगृहइ । “मामेयं दाइयं संतं, दटूणं सयमायए" ॥ ३१ ॥ अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ य से होइ, निव्वाणं च न गच्छइ ॥ ३२ ॥ सिया एगइओ लछ, विविहं पाणभोयणं । भद्दगं भद्दगं भोच्चा, विवण्णं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, “आययट्ठी अयं मुणी । संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ” ॥ ३४ ॥ पूयणट्टा जसोकामी, माणसंमाणकामए । बहुं पसवई पावं, मायासलं च कुव्वइ ॥ ३५ ॥ सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥ ३६॥ पियए एगओ तेणो, “न मे कोइ वियाणइ”। तस्स पस्सह दोसाई, नियडिं च सुणेह मे ॥ ३७ ॥ वड्डइ सुंडिया तस्स, मायामोसं