________________
९४६
सुत्तागमे
[दसासुयक्खंधो इरियासमिया भासासमिया जाव बंभयारी तेणं विहारेणं विहरमाणे बहूई वासाई परियागं पाउणइ २ त्ता आबाहंसि उप्पन्नंसि वा जाव भत्ताई पच्चक्खाएजा ? हंता! पच्चक्खाएजा, बहूई भत्ताइं अणसणाइं छेइज्जा ? हंता ! छेइजा, आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवइ, एवं खलु समणाउसो! तस्स णियाणस्स इमेयारूवे पावफलविवागे जं णो संचाएइ तेणेव भवग्गहणेणं सिज्झित्तए जाव सव्वदुक्खाणमंतं करित्तए ॥ २६३ ॥ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते, इणमेव णिग्गंथे पावयणे जाव से य परक्कमेजा, सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वहा सव्वसिणेहाइकंते सव्वचरित्तपरिवुड्डेडे ॥२६४॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणंते अणुत्तरे निव्वाघाए निरा. वरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पज्जेज्जा ॥ २६५ ॥ तए णं से भगवं अरहा भवइ जिणे केवली सव्वण्णू सव्व(दरि)दंसी, सदेवमणुयासुराए जाव बहूई वासाइं केवलिपरियागं पाउणइ २ त्ता अप्पणो आउसेसं आभोएइ २ त्ता भत्तं पच्चक्खाएइ २ त्ता बहूई भत्ताई अणसणाइं छेएइ २ त्ता तओ पच्छा चरमेहिं ऊसासनीसासेहिं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ, एवं खलु समणाउसो! तस्स अणियाणस्स इमेयारूवे कल्लाणफलविवागे जं तेणेव भवग्गहणेणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ २६६ ॥ तए णं बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयमढं सोचा निसम्म समणं भगवं महावीरं वंदति नमंसंति वंदित्ता नमंसित्ता तस्स ठाणस्स आलोयंति पडिकमंति जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवजंति ॥ २६७ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नयरे गुणसिलए उजाणे बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवमाइक्खइ एवं भासइ एवं परूवेइ आयइठाणं णाम अजो ! अज्झयणं सअटुं सहेउं सकारणं सुत्तं च अत्थं च तदुभयं च भुजो भुजो उवदंसेइ ॥ २६८ ॥ त्ति-बेमि ॥ आयइठाणं णामं दसमा दसा समत्ता ॥ १०॥
॥दसासुयक्खंधसुत्तं समत्तं ॥
तस्समत्तीए
चउछेयसुत्ताइं समत्ताई
॥ सव्वसिलोगसंखा ४५०० ॥