________________
द० १० नवमं नियाणं]
सुत्तागमे
९४५
गो संचाएइ सीलव्वयगुण[व्वय] वेरमणपच्चक्खाणपोसहोववासाइं पडिवजित्तए ॥ २५८ ॥ एवं खलु समणाउसो! मए धम्मे पण्णत्ते तं चेव सव्वं जाव से य 'परकममाणे दिव्वमाणुस्सएहिं कामभोगेहिं निव्वेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिजा, दिव्वावि खलु कामभोगा अधुवा अणितिया असासया चलाचल[ण] धम्मा पुणरागमणिज्जा पच्छा पुव्वं च णं अवस्सं विप्पजहणिजा, जइ इमस्स तवनियम जाव आगमेस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पञ्चायति तत्थ णं समणोवासए भविस्सामि-अभिगयजीवाजीवे उवलद्धपुण्णपावे फासुयएसणिजं असणपाणखाइमसाइमं पडिलाभेमाणे विहरिस्सामि, से तं साहु । एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववजइ जाव किं ते आसगस्स सयइ ? ॥ २५९ ॥ तस्स णं तहप्पगारस्स पुरिसजायस्स जाव पडिसुणिजा? हंता! पडिसुणिज्जा, से णं सद्दहेज्जा जाव रोएजा ? हंता! सद्दहेजा०, से णं सीलव्वय जाव पोसहोववासाइं पडिवजेजा ? हंता ! पडिवजेजा, से णं मुंडे भवित्ता अ[आ]गाराओ अणगारियं पव्वएज्जा ? णो इणढे समढे ॥ २६० ॥ से णं समणोवासए भवइ-अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ, से णं एयारूवेणं विहारेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणइ २ त्ता बहूई भत्ताई पच्चक्खाइ? हंता ! पच्चक्खाइ २ त्ता आबाहसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताइं अणसणाई छेएइ २ त्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवइ, एवं खलु समणाउसो! तस्स णियाणस्स इमेयारूवे पावफलविवागे जेणं णो संचाएइ सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ॥ २६१ ॥ एवं खलु समणाउसो! मए धम्मे पण्णत्ते जाव से य परक्कममाणे दिव्वमाणुस्सएहिं कामभोगेहिं निव्वेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा० असासया जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, जइ इमस्स तवनियम जाव वयमवि आगमेस्साणं जाइं इमाइं (कुलाई) भवंति (तं०)-अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणि वा, एसि णं अण्णयरंसि कुलंसि पुमत्ताए एस मे आया परियाए सुणीहडे भविस्सइ, से तं साहु । एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स ठाणस्स अणालोइय अप्पडिकंते सव्वं तं चेव, से णं मुंडे भवित्ता अगाराओ अ[णा]णगारियं पव्वइज्जा ? हंता ! पव्वइजा, से णं तेणेव भवग्गहणेणं सिज्झेजा जाव सव्वदुक्खाणं अंतं करेजा ? णो इणढे समढे ॥२६२॥ से णं भवइ से जे अणगारा भगवंतो
६० सुत्ता०