________________
९२६
सुत्तागमे
[दसासुयक्खंधो ए(इ)कारस उवासगपडिमाओ पण्णत्ताओ, कयरा खलु ताओ थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पण्णत्ताओ ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताओ।तंजही-अकिरियवाई यावि भवइ, नाहियवाई, नाहियपण्णे, नाहियदिट्ठी, णो सम्मावाई, णो णितियावाई, ण संति परलोगवाई, णत्थि इहलोए, णत्थि परलोए, णत्थि माया, णत्थि पिया, णत्थि अरिहंता, णत्थि चक्कवट्टी, णत्थि बलदेवा, णत्थि वासुदेवा, णत्थि णिरया, णत्थि णेरइया, णत्थि सुकडदुक्कडाणं फलवित्तिविसेसो, णो सुचिण्णा कम्मा सुचिण्णा फला भवंति, णो दुचिण्णा कम्मा दुचिण्णा फला भवंति, अफले कल्लाणपावए, णो पञ्चायति जीवा, णत्थि णिरए, णत्थि सिद्धी, से एवंवाई एवंपण्णे एवंदिट्ठी एवंछंदरागमइणिविटे यावि भवइ ॥ १२६॥ से भवइ महिच्छे महारंभ महापरिग्गहे अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिटे अहमक्खाई अहम्मरागी अहम्मपलोई अहम्मजीवी अहम्मपलजणे अहम्मसीलसमुदायारे अहम्मेणं चेव वित्तिं कप्पेमाणे विरहइ ॥ १२७॥ "हण छिंद भिंद" विकत्तए लोहियपाणी चंडे रुद्दे खुद्दे असमिक्खियकारी साहस्सिए उकंचणवंचणमाइनियडिकूड ०साइसंपओगबहुले दुस्सीले दुप्परिचए दुचरिए दुरणुणेए दुव्वए दुप्पडियाणंदे निस्सीले निव्वए निग्गुणे निम्मेरे निप्पञ्चक्खाणपोसहोववासे असाहू ॥ १२८ ॥ सव्वाओ पाणाइवायाओ अप्पडिविरया जावजीवाए जाव सव्वाओ परिग्गहाओ, एवं जाव सव्वाओ कोहाओ सव्वाओ माणाओ सव्वाओ मायाओ सव्वाओ लोभाओ पेजाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णपरपरिवायाओ अरइरइमायामोसाओ मिच्छादसणसल्लाओ अप्पडिविरया जावज्जीवाए ॥ १२९ ॥ सव्वाओ कसायदंतकट्टण्हाणमद्दणविलेवणसद्दफरिसरसरूवगंधमल्लाऽलंकाराओ अप्पडिविरया जावजीवाए, सव्वाओ सगडरहजाणजुगगिल्लिथिल्लिसीयासंदमाणियासयणासणजाणवाहणभोयणपवित्थरविहीओ अप्पडिविरया जावजीवाए॥१३०॥ असमिक्खियकारी सव्वाओ आसहत्थिगोमहिसाओ गवेलयदासदासीकम्मकरपोरुस्साओ अप्पडिविरया जावजीवाए, सव्वाओ क्यविकयमासद्धमासरूवगसंववहाराओ अप्पडिविरया जावज्जीवाए, सव्वाओ हिरण्णसुवण्णधणधन्नमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए, सव्वाओ पयणपयावणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ करणकरावणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कुट्टणपिट्टणाओ
१ पासह एक्कारसमं समवायं । २ विसेसो सूयगडबिइयसुयक्खंधबिइयऽज्झयणपढमकिरियट्ठाणऽहम्मपक्खाओ णायव्यो ।