________________
... . .. ..] सुत्तागम
४७ (४) जावइयं (२) परिसडइ तावइयं (२) भोक्खामो वा, पाहामो वा, सव्वमेयं परिसडइ, सव्वमेयं भोक्खामो वा” २ ॥ ६२२ ॥ से भिक्खू वा (२) से जं पुण जाणिज्जा, असणं वा, पाणं वा, खाइमं वा, साइमं वा, परं समुद्दिस्स बहिया णीहडं तं परेहिं असमणुन्नायं अणिसिटुं अफासुयं जाव णो पडिगाहिज्जा, तं परेहि समणुन्नायं संणिसिटुं फासुयं लाभे संते जाव पडिगाहिज्जा ॥ ६२३ ॥ एस खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ ६२४ ॥ नवमोइसो समत्तो॥ १ से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता, ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलयइ, माइट्ठाणं संफासे णो एवं करेजा, से तमायाए तत्थ गच्छेज्जा (२) पुवामेव आलोएजा “आउसंतो समणा, संति मम पुरे संथुया वा पच्छासंथुया वा, तंजहा-आयरिए वा, उवज्झाए वा, पवित्ती वा, थेरे वा, गणी वा, गणहरे वा, गणावच्छेइए वा, अवियाइं एएसिं खद्धं खद्धं दाहामि" से सेवं वयंतं परो वएज्जा, कामं खलु आउसो अहापज्जत्तं णिसिराहि जावइयं २ परो वयइ तावइयं २ णिसिरेजा, सव्वमेयं परो वयइ सव्वमेयं णिसिरेजा ॥ ६२५ ॥ से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएति “मामेयं दाइयं संतं, दट्टगं सयमायए, आयरिए वा जाव गणावच्छेइए वा, णो खलु मे कस्सवि किंचि दायव्वं सिया” माइठाणं संफासे णो एवं करेजा, से तमायाए तत्थ गच्छेजा, (२) पुवामेव उत्ताणए हत्थे पडिग्गहं कह "इमं खलु इमं खलु त्ति" आलोएजा, णो किंचिवि णिगृहेजा ॥ ६२६ ॥ से एगइओ अण्णतरं भोयणजायं पडिगाहित्ता, भद्दयं भद्दयं भोचा, विवन्नं विरसमाहरइ, माइट्ठाणं संफासे, णो एवं करिज्जा ॥ ६२७ ॥ से भिक्खू वा, (२) से जं पुण जाणिज्जा, अंतरुच्छियं वा, उच्छुगंडियं वा, उच्छुचोयगं वा, उच्छुमेरगं वा, उच्छुसालगं वा, उच्छुडालगं वा, सिंवलिं वा, सिवलथालगं वा, अस्सि खलु पडिग्गहियंसि अप्पे सिया भोयणजाए, वहुउज्झियधम्मिए, तहप्पगारं अंतरुच्छुयं जाव सिंवली थालगं वा अफासुयं जाव णो पडिगाहिज्जा ॥ ६२८ ॥ से भिक्खु वा (२) से जं पुण जाणिज्जा, वहुवीयग-बहुकंटगं-फलं अस्सि खलु पडिगाहियंसि अप्पेसिया भोयणजाए वहुउज्झियधम्मिए-तहप्पगारं बहुबीयगं बहुकंटगं फलं लामे संते जाव णो पडिगाहिजा॥ ६२९ ॥ से भिक्खू वा (२) जाव समाणे, सिया णं परो वहुवीयएण, बहुकटगण फलेण उवणिमंतेज्जा “आउसंतो समणा अभिकंखसि! बहुवीयअंबहुकंटगं फलं पडिगाहित्तए ?" एयप्पगारं णिग्योसं सोचा णिसम्म से पुवामेव आलोएज्जा -“आउसो त्ति वा भइणित्ति वा. णो खलु मे कप्पइ से वहकंटयं बह